संस्कृत काव्यानि ९ | Sanskrit Kaavyaani 9

55/10 Ratings. 1 Review(s) Add Your Review
Sanskrit Kaavyaani 9 by मयूर - Mayur

More Information About Author :

No Information available about मयूर - Mayur

Add Infomation AboutMayur

Sample Text From Book (Machine Translated)

(Click to expand)
& बपोद्ातः रक्ष रघूत्तम ! मामबळं वतपक्षमनाथमहर्षिमहामह ! सवयारामा० ७२ बहुधु स्थलेषु प्रत्ययवजे प्रायो निखिला अपि गीवोणदब्दाः। यथा मंत्ररामायणे सुंदारि ! गगायसुनासंगम हा हर्ष देतसे थोर मिश्चितसुक्तामरकतमणिमयहारद्यप्रभाचोर ॥ युद्ध० ७९८. प्रत्यययोजने च कतिपयपदपरिवतेने च गेवाणीमयीयं सम्पद्यते गीतिः। यथा- सुन्दरि! गरंगायसुनासंगम इह मुदसुपाहरत्यतुळाम्‌ । मिश्चितमुक्तामरकतमणिमयहारद्वयप्रभाचोरः । सरार्थकयति चैवं गीवाणवाण्या मादंवदानेन कविराजदेखरस्योक्तिम्‌ परुसा सक्कअवन्बा पाउअबन्यो वि होइ सुडमारो। परुसमहिळाणं जेत्तिअभिहन्तरं तेत्तिअमिमाणम्‌ ॥ कपूर० १-८ [ परुषाः संस्कृतबन्धाः प्राकृतबन्धो$पि भवति सुकुमारः। पुरुषमहिलानां यावदन्तरं तावदेतेषाम्‌ ॥ ] अनेनेव कविना खहस्तलिखितेषू प्राकृतकाव्येषु क्चिद्थेबोधाय टिप्पणी विनिवेशिता । तत्रापि बहुषु स्थलेषु कविरयं गैवाणीमेव वाणीं प्रयुडत्े । अस्य कवेर्गीतिवृत्तमतीव प्रेयः । भूयांस्यस्य काव्यानि तदवृत्तनिबद्धानि । किन्तु कावेरयं वृत्तमेतदार्याजातित्वाद “आया” इत्येव व्यपदिशति । अन्यान्यपि बहूनि वृत्तान्यनेन प्रयुक्तानि । जातिवृत्तान्यपि विविधान्यत्र संछक्ष्यन्ते । साररामा- य॒णाख्ये काव्ये तु बहुविधान्येताट़्ानि वृत्तानि सुधियां नयनसरणिमुपगच्छेयुः । गीवाणकाव्येषु तु बहव एव प्रयागा आषाश्वापाणिनीयाश्व कविनानुकृताः। किन्तु मंत्ररामायणे प्रयुक्तान्यपाणिनीयानि प्रायः सवौण्यपि रूपाण्याषद्रामायणात्तथैवोद- पृतानीति नात्र विषये कविरयं दोषभाग्भवितुमहेति । वाल्मीकिम्रयुक्तेष्वेव पदेषु निरतिशयास्य भाक्तेरेव निदानमिति कामं वक्तुं शक्यम्‌ । किन्तु स्फुटकाव्येष्वे- ताह्हामपशद्वानां प्रयोगः कवेरस्य दोषभागितां समाविष्करोतीति मनुमहे । न हि ताट्शानि रूपाणि केनाव्यभियुक्तेन कविना प्रयुक्तपूवाणि । मन्त्ररामायणे प्र- युक्ता अपाणिनीयाः शब्दा आषोंदेवोड्ता इत्यनुपदं दशेयिष्यामः । मंत्ररामायणे आरे: प्रयोग: वाल्मीकिरामायणे अयोध्या ३६ बन्िठुम्‌ अयोध्या० १८-१३




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now