श्रीमद भगवत गीता | Srimadbhagwatgita

55/10 Ratings. 1 Review(s) Add Your Review
Srimadbhagwatgita by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
श्रीमध्वमताचुर्वात व्याख्योपेता महाराष्ट्र तात्प्यंखभेता आक. २९-3० कॉ भा ससा वाट फिट पोते के... अपश आधवगधधाचक अथ प्रथमोध्ध्याय* । ननका टी. ९0१ ह 30४ कडा भागरुभ्या नमः ॥। श्राविंदव्यासा[य नमः 0 र्मापात ईणडण सुकन्द व्यास च विज्ञानसहखभाउस ॥ पूणे प्रबोथं च उतत्त्वदीपं कमाहुखरूंश्न प्रणमामि मूर्धा ॥ १॥ श्रामद्यनन्दताथाय मतमा[[श्रय्य यत्नतः । |क्ेयतें विष्णुगीता या विर्तः साधुसावद ॥ २ ॥ इह हि संसारे छ्लिश्यमानं वेदाथेज्ञानरहितमधिकारवाजितं च खोशूद्रादिकमवेदष्य कृपाविष्टेत्रह्येशानादे(भेराथेंती भगवान व्यासोड वततार । ततश्व संसारे छिश्यमानानां जनानां घमज्ञानद्वाश मोक्षे भवेदिति क्षपाहु* सवंवेदाथापवृंहितां सवेम्राणिभिरनवगादह्यां केवळ भगवत्स्वरूपपरां वासुदेवाजेनसंवादात्मिकां महाभारतपारिजातमधु भूतां गीताघ्लुपनिबबंध । तथो्त-“ स्वर्य नारायणो देवो ब्रह्मखद्रेम्द्रपूवदे* ॥ आर्थिती व्यासतांप्राप्य केवल तत्वानिणय ॥ चकार पंचर्म वेदं महा- भारत संद्वित ॥ शास्त्रे भारत सार तत्र नामसहसत्रकम।। वेष्णवं कृष्णगीताच तज्ज्ञानान्युच्यसेशू्जसा।॥ न भारतसपे शार कुतएवानयोः समम्‌ ॥” तत्र भगवताड्जुनबोधने प्रसाक्ति दशायितु कतिपयम्हेका- पिकाध्यायमारभते ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now