युक्तनुशासनस्य | Yuktnushasanasya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Yuktnushasanasya by आचार्य समन्तभद्र - Acharya Samantbhadra

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य समन्तभद्र - Acharya Samantbhadra

Add Infomation AboutAcharya Samantbhadra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
टोकासटहित ९ २ प्र व्रेदा सर्वेषां युक्तिशाखाविरोधिवाक्‌ सिद्ध इस्यथे7 । ततो<य॑ सप्तुदायाथ: / स्तुतिगोचरो भगवान्वीर: परमात्मा ऋद्धपानलात यरतु नेव॑ स'न बद्धेपानो यथा रथ्याएुरुपस्‍त्था चाय भग- वानिति | तद्बद्धधेमानो भगवान विशीणदोषःशयपाशवन्धत्वात्‌ यस्तु नेत्थं स न तथा यथा पिथ्याहक्‌ तेथा च भगवान इति। विशीशदोषाशयपाशबंधो भगवान्‌ कोर्त्या महत्या शरुवि बद्धे- मानत्वात्‌ यस्तु नेबंबिध; सन तथा यथा प्रसिद्धो (नाप्त), की- स्या महत्या भुवि वड़मान्थ भगवान तस्माद्रिशीणदोपाशय- पाशबंध इति केवलव्यतिरेकी हेतुरन्यथोपपात्तिनियर्मानश्येक- लक्षण॒त्वात्‌ स्वसाध्ये साधयत्येव तथाउञ्मपीमार्सायों व्या- सतः सम्थितस्वात्‌ । किलक्षणा स्तुतियेद्गोचरल मां नेतु- मिच्छन्ति भवन्‍्त इति भगवता पश्ने कृत इव सूर्य) प्राहु।- याथात्यमुल्लड्ध्य गुणोदयाख्या लोके स्तुतिभूरिग॒णोदधेस्ते । अणिष्ठमप्येशमराक्नुवन्तो ववतुं जिन लां किमिव स्तुयाम ॥ २॥ 'याथात्म्यपृल्ंध्य गुणोदयाख्या लोके स्तुति!” इति चतुर- शीतिलेक्षएणण गुण>स्वेपां गुशानां यायत्म्य यथादस्थितरव- भावस्तदुल्ंघ्य शुणोदयस्याख्या लोके स्तुतिरिति लक्ष्यते यदयेव तदा स्तुतिकर््तारस्तावन्तः कि शक्ता;। भगवता इति- पर्यजुयुक्ता। भाहु।--




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now