प्रबन्ध रत्नाकर | Prabandh Ratnakar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Prabandh Ratnakar  by रमेशचन्द्र शुक्ल - Rameshchandra Shukla

लेखक के बारे में अधिक जानकारी :

No Information available about रमेशचन्द्र शुक्ल - Rameshchandra Shukla

Add Infomation AboutRameshchandra Shukla

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
बेदाज्ञानि विब्च प्रती च्यप्रधीना वेंदिकवाड मय-सेवा प्र करप --वदाना द्वितीयमड्मस्ति कल्प । बददिद्दिताना कर्मणा व्यवस्था अन क्रमपूर्ुफ़ क्‍ल्पशासत्रे कलिपितम्‌। उक्तव--क्रपोबदविदिताना क्‍्मणा मालुप्न्थेण कत्पताशाखम! । कल्पनासूताणि सॉौन्तिचतुविधानिं--( 4) श्रीत सूपम, ( २) शब्यसयम, (३) धर्मसतम, ( ४) शट्यसूतस । श्रीतसूजे आद्वागग्रन्थवणितना श्रौताप़्ि यज्ञाना क्रमयद्ध वर्गन चर्तते । सृद्यसूत्े गृद्या प्रिसस्यद्वयागान मुपनयनविवाहश्राद्धादिसस्काराणा विस्तृत विवरण अस्तुत विद्यते | धर्मसूत चतुण्णां बर्णानामाश्रमाणज् कवि राज्ञामपि कर्त॑व्यानि निर्दि हानि सन्ति । इमाम्यब जीणि बस्तुन प्रधानानि क्क्‍पसूताणि मतानि। चतुर्थ आुस्पसूजन्तु घंदि निमाणप्रजार विशेषत प्रतिपादयति 1 सूञस्या स्य वैज्ञानिक मद्ृ्घमरित 1 * श्रीतसूजोपपादितो विषयों बस्तुतों छुराद्द । न तन जनसामान्यस्य छृते जाकपगस्‌। धार्मिक्च्श्या औतसूतस्य विपयो मद्द्मझाली। जाउनिके युगे आद्यागामा प्रिधातर विरल्तामुपेतम । प्राचीनस्य युगस्य धामिरेपु विधानेपु याशिकेएु कर्मसु च यपा रचिरजुरागश् तेरवश्यमेव श्रौतसूजाणि जनुशीर नीयानि | ऋगेद्स्य आख्वलायन शाद्भायनम्व इत्यते द्वे श्रीतसूज्े स्‍त । गुद्य सूझे सा सदीय आश्वकायन शाद्यायन चस्‍्त । शुकयज॒वेदम्य श्रौतसूयमे क्मेव कॉस्यायनश्रीतसूजमस्ति । सुद्यसूतयास्थेकमेव पारस्वकरगृहासूत्र विद्यते। कृष्ण यजषुरेंद्सम्यद्धानि श्रौतसूनाणि-्वीधायन आपस्तम्व हिरण्यक्रेशि बेखानस भार द्वाज सानयनासबेयानि सन्ति । ध्वस्मित _' _ बदे चीघायन चीधायन शबयमतमपि सुलभ मस्ति । सामवदीयप्रूपसूजेपु आपयथ फ्णएपसून प्राचीमतम्‌॥ इद छाव्यायनात्‌ आऔत्तसूतादपि भाचीनतरमिति निगयते | वंदस्यास्थ स्ुप्य श॒द्मसूस कौशुस आखाय गोमिल गृद्यघून सुविदितम । जध्वेद्र्य भौतसूज वैदाननामम क्यि जदीय शद्यधुय वौशिकसतक वेधम्‌। शब्सूतमिद श्राचीनभारतीययातुतिद्या पिपयिक्तामनुपमा च सामी अ्स्तौति॥ धर्मसूताणि कस्पस्थ गौरवमयान्यद्वानि सात पर न सास्मत धनिद्माखवाया धर्मसूयाणि ,छएभ्याले। यम्मामयधमंसूजमा झथय मउरखतेनिर्माण सझत तद॒दि नाथपयन्तसुपद्यध भयति । सुतरा चौथा चअभापस्तस्प द्रिण्यकेटिसस्पसूआपामुपल्मीय पूर्गतया भयति अत प्य तदी आनि धर्मसूत्राष्यपि प्राप्यते + धर्मसूतयु खतुर्यर्णक्तयानि क्माणि, व्यवहागा शाचपर्म आश्वमधर्म विशद , दायभाग परायश्रिसतम, निरयनेमिसिक कर्म...




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now