राष्ट्ररत्नम् | Rashtraratnam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Rashtraratnam by योगेश्वर शास्त्री - Yogeshwar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about योगेश्वर शास्त्री - Yogeshwar Shastri

Add Infomation AboutYogeshwar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
निवेदनम्‌ इंद॑ “राष्ट्रस्मम्‌” मुक्तककाव्य सहृदयपाठकाना सेवाया प्रस्तुतमस्ति । चिर- कालादियमिच्छा5प्मीद्‌ यत्‌ सस्कृतभाषाया गेयबृत्तेपु स्वराज्यस्य देवाना राष्ट्र- रत्ताना पावन जीवन सक्षेपण लिखेयम्‌ । प्रभो प्रेरणया:नुग्रहेण च मम्ायममि- लाप परिपूर्णोउ्भवत्‌ । महाकाव्यस्य चैपधस्थ पक्तिभिराभिरह प्रेरितो3भवमु-- “वागूजन्म वैफल्यमसह्मशल्य गुणाधिके वस्तुनि मोनिता चेतू “अतोःह” नैपधस्य भहावाव्यस्य रचमितार महाकवि ह॑ प्रति हादिवी श्रद्धा प्रकटी करोमि। अस्य काव्यस्य लेखनस्य प्रोत्साह यद्यपि महायमनेवे सहृदया विद्वासो दत्त- बन्‍्त , पर तेपु कविरत्न श्री प्रमुदत्त स्वामी-श्री अमीरचद्द शास्त्री इत्येती विशेषत उत्लेखनीयो स्त । इसमो सत्‌ समालरोचकी भूवा अ्रस्य काव्यस्थ सशोधन कृतबन्तौ । अतस्ताम्या मे नतिततय सश्रद्ध विलसन्नुतराम्‌ । श्री तिपाठी सुधाकरा- चार्या ग्पि में संत्नेररत सन्ति ये स्ववीय “वतत” नाम्नि मासिकपत्रे सस कावध्यस्य कतिपययाव्याशान्‌ प्रकाश्य मेरठ विश्वविद्यालये च मामाकार्य स्वकीय बवितफ़ाबण्स्पादि सछ्तमदसर प्रदाय मह्पुत्साहरम्मस्थ कुलबन्त । अत सुधाकराचार्या महाउुभावा में घन्य वादाह्ा । महान्‌ हपविषयो5स्ति यत्‌ “शिक्षा तथा समाजकत्माणभन््रालय शिक्षा विभाग भारत सरकार” प्रस्य काव्यस्य प्रवाशने मह्य पष्दि प्रतिशत द्रव्यप्रदानस्य घापणा बृतवान्‌ 1 अस्प वाव्यस्य प्रकाशका श्री रतिराम शास्त्रिण मयराप्ट्रस्थितसाहित्य भडाराधष्यक्षा श्रपि च॒ तत्तनूजी “राजविशोरसतीशबुमार शर्माणों चापि मं शतशोधन्यवादा्ाँ सन्ति । ये स्वकीयोदारतया सस्दृतसाहित्यस्य प्रेम्णा च॑ मह्ममाश्नय प्रदाय काव्यमिद प्रकाशितवन्त । एपाँ महानुभावाना ग्रुणग्राहकर्ता वीक्ष्य वस्यापि कक्‍्वरिद्र सुभाषित झ्मयते मया--“नांगुणी ग्रुणिन वेत्ति, गुणी ग्रुणिपु मत्सरी । गुणी च, गुणरागी च विरल सरलो जन ” ग्रन्ते च ममैप मभनो:भिलापो यदिद राष्ट्रभक्तिपृर्ण मुक्ततकाव्यमधीत्य पाठवा भारतराष्ट्रस्य जायहूका. प्रहरिणों भवेयुरिति 1 वाध्यमिद बीहशमस्ति अस्य मूल्यांकन तु सतूकाव्यमर्मना एवं करिप्यन्ति 1 “झ्रापरितोपाद विदुर्पां न साधु मन्ये-प्रयोग विज्ञानम्‌ ॥ विदुपा वश्नवद ६ ११. ७३ यजेश्वर (धास्त्री) थ मवजीवन क्सिद कालिज मवाना (मेरठ)




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now