अथ वालतंत्रम | Ath Vaaltantram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Ath Vaaltantram by नन्द कुमार आमात्य - Nand Kumar Aamatya

लेखक के बारे में अधिक जानकारी :

No Information available about नन्द कुमार आमात्य - Nand Kumar Aamatya

Add Infomation AboutNand Kumar Aamatya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(४) गिपयाई पृर्ठांका: ऊल्तेपूतनावाढकांतामहीउक्षणम १२९५ खेत्ीमहाखतीलक्षणमाह ... १२७ पुष्परेपतीज्ुष्करेबतीलक्षणमाह १२९ शकुनी शिज्ञमुड़िकाप्रहीकक्षेणम्‌ १३१ सामान्यतोग्रहाविष्वाल्स्यचेष्टोइ- तैनल्लानघूपमज: . .... १३३ इवि बाठतत्रे एकादश।पठल:||११॥ अथ ज्वरदरणेपायकथनम्‌ । स्तन्यवपेनम, .... न ३३७ धात्रीदक्षणम्‌ बन २३८ बुग्बशुद्धिकरणोपाय; १४० बारूस्यनामिगुदमुखपाकचि- क़्त्सा .... न्न्_ (२ शिशनाज्यरचिकित्सा १४० इति बालतत्रे द्वादशः पटछ। || १२ ॥ अथ साधारणरोगचिकित्सा- कंथनम्‌ । बाठानामतिसारोपाया;..... १९७ अजीणमिषूचिकोपाया; ,... १६१ मम्मकचिकरित्सा ४ है दिक्कारोगचिकिप्सा ४६159 ३००० #+०० अनुक्रमणिका । विषया: पृछका: कासश्वाशचिकित्सा. .... १६% फिमिरोगचिकित्सा.. .... १६६ पाडुरोगक्षयरोगचिकित्सा ...... ? खरमेदारोचकमर्छाचिकिसा. १६८ दाहोन्मादापत्मारचिकित्सा | १७० वातव्याधिचिकितस्सा. «»« १७२ रक्तपित्तोग:...... «7 वातगुल्महरॉइ्पष्धफमू....... ४ इद्योगचिकित्सा ,.. ,... !!* मूतकच्छरोग४॥ ..... ».. १४५ गडमाछारोग:मस[रिकारोगश्च॒ १०६ शीतलास्तोतम्‌ू .... «७ १७७ इति बालतत्रे प्रयोदशः पठटल३॥। १३ ।॥ अथ नानाप्रयोगकथनस्‌ । नेतननासाकर्णरोगचिकिस्सा. ६१७० १८२ वृश्चिकविषोपायाई .... १८४ रसायनभपजम्‌ .... «»»> १८८६ इति बालतंत्र चतुर्दंश: पठठ, ॥ १४ |॥ अगिन्पादिसप्ताविशतिनक्षत्रे प्‌ द्रव * स्परोगस्पशांतिकथनम्‌ ॥ हह कक इति वाठतैत्स्थविषयानुक्रमणिका समाप्ता ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now