न्याय - कुसुमान्जलि | Nyay - Kusumanjali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nyay - Kusumanjali by श्रीनारायण मिश्र - Shreenarayan Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीनारायण मिश्र - Shreenarayan Sharma

Add Infomation AboutShreenarayan Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१० न्याय-कुसुमाञ्जलौ स्वर्गापवर्गयोर्मागेंसामनन्ति सनीषिण: । यदुपास्तिमसावन्र परमात्मा निरूप्यते ॥ २ ॥ स्वर्गापवर्गधों > स्वर्ग - तुल्ययो: . अपवर्गयो. जीवन्मुक्ति - परस- मुक्प्रो । ईश्वर - मननभ्र स्वात्म - साक्षात्कार - द्वारा अवृष्ट-हवारा स्वर्ग तुल्येति--साधारण - जनाना कृते स्व -प्राप्तिरेव परम- 3 आर व क॥ इति तेषासपि स्वर्ग - साहइय - सावनया मोक्ष-धिषयिणी ग्रवृत्तियथा स्थादिति हेतो, अपवर्गयोः स्वर- तुल्यस्वाइभिधानम्‌ । जीवस्मुक्तीति--त्रिविध हि. कर्म--आरब्ध सख्वितं क्रियमाणं चेति। तत्न आत्म-तत्त्व-ज्ञानेन सबश्वित-क्रियमाण- कमंणोर्विनाइः “एनं ह वाव न तपति किमह साधु नाउकरवम्‌ किंसहं पापमकरवमित्यादि” श्रुते3, “ज्ञानाग्निः सब-कमोणि भस्मसात्‌ कुंसतेडजु न” इत्यादि-स्म॒तेश्य । पआररब्ध-कर्मणइच भोगादेव क्षय, “अवश॑यमेव भोक्तव्यं कृत कर्म शुभाउशुभम्‌” इत्यायुक्तेः । अतः य॑स्‍्य॑ जीवात्मनः स्वात्म-साक्षात्कारः सम्वृत्तः इति सिथ्याज्ञानादि मिंवृत्तम्‌ , किन्तु प्रारब्धनकर्मणो भोग अबवशिष्ठ इति कृत्वा शरीर- मांस्ते, तद्घोगाय स हि जीबन्मुक्त इत्युच्यते, तदीया च मुक्तिः जीवन्मुक्तिः । प्रारूब्ध-क्म-भोगानन्तर सज्ञात-तत्त्व-ज्ञानस्यात्मनो मुक्ति; परम-सुत्तिरित्याहू---परम-मुक्तिरिति । ” ” संवास्म्साक्षात्कारेति--ननु ईश्वर-मननर्य मोक्ष-दहेतुत्वम अधस्ता- दृण्येमानेम अनुपपन्मम , “स हि तस्त्वतो ज्ञातः स्वात्म-साक्षा- त्कारस्योपकरोति” इति सिद्धान्तातू । अतः इंड्यर-मननस्य स्वात्म-साक्षात्कार-द्वारा मोक्ष-हेतुत्वमुक्तत्‌ । ईहवर मनन स्वात्म- साक्षात्कारोत्पादन-द्वारा मोक्षोपकारि भवतीति तात्पयंम्‌ । तमेव [ जिस परमात्मा की उपासना को मनीषियों ने स्वर्गतुल्य जीवन्मुक्ति तथा परमनमुक्ति का प्रसाधक माना है, उसीका निरूषण प्रक्ृत प्रन्य में किया जायमी | ९ ॥। ] 'स्वशपिथर्गयों * अर्थात्‌ स्वर्ग के समान अनुकूछ जींवन्मुक्ति तथा परम-मुक्ति को 1 इंदवर की मंतेन भी अपनी आत्मा के साक्षात्कार द्वारां अथवा १ यथ्ञपि मुद्रित-पुस्तके “अदृष्ट-द्वारा स्वात्म-साक्षात्कार-द्वारा वा” इत्यंव बे . तथाएप अर्थानुरोघात्‌ तथा पाठ आदत ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now