कठोपनिषद | Kathopanishad

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kathopanishad by रामरंग शर्मा - Ramarang Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about रामरंग शर्मा - Ramarang Sharma

Add Infomation AboutRamarang Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ६ ) उक्तवान्‌ | त्वाम-अनवसरवादिनम्‌ , मृत्यवे-यमराजाय, ददामि-दास्यामि इति क्रोधावेशेन उक्तवान्‌ 1!४।। हिं० श०-पितरम्‌ > पिता से। उवाच 5 बोला । कस्मे -क्सिको अथांत्‌ किस होता या ऋत्विज को । माम्‌ 5 थ्ुके । दास्यसि 55 देगे । द्वितीय तृतीयम्‌ 5 दुबारा तिवारा। तम्‌ 5 उसे अर्थात नचिकेता को, त्वाम्‌ 5 ठुमकों मृत्यवे & यमराज को । ददानमिच-दूगा। भावार्थ--क्रोध मे आकर पिताने पुत्र नचिकेताकों कह--तुम्हे यमराज को दूगा। विशेष --इस प्रकार कहने पर भी उसे न तो भय हुआ न भ्रम या क्रोघ, ओर शान्तिपूर्वक फिर बोला ' 4. 7710 शाठख छत एठप ठ6र्गिष' य्राढ एफ 10167 7 85:९९ 596 070८९, ६७1०९ 8708 (.71०९ ७४0 (६76४ 785 ई76७ '. 875ए9ए€त माप (17 87867 ) * व श्र 9768९7६४ एठप ४0 16७६7 नचिकेताका ग्रनुताप बहुनामेसि प्रथमो बहुनामेसि अध्यस:ः । कि स्विद्यमस्य कतंव्यं यन्‍्मयाद्य करिष्यति || ५ ॥ पदच्छेद--बहूनाम्‌, एमि, प्रथम”, बहूनाम्‌ एमि मध्यमः, किध्वित्‌, यमसर्प्र कतव्यम्‌, यत्‌, मया, अद्य, करिष्यति | । अच्चय - बहूनाम्‌ प्रथम: एमि, बहूनाम्‌ मध्यमः एमि, यमस्य किस्वित्‌ कतंव्यम्‌ यत्‌ मया अद्य करिष्यति | [शा०]स एवपुक्तः पुत्र एकान्ते परिदेवयाञज्चकार। कथस? इत्युच्यते-- बहुना शिष्याणाँ पुत्राणा वेमि गच्छामि प्रथमः सन्मख्यया दिष्याविवृत्येत्यथ । मध्यमाना च बहुना मध्यमों मध्यमयेव वृत्त्येमि । नाधमया कदाचिदपि। तमेव विशिष्टग्ुणमपि पुत्र मा मृत्यवे त्वा ददामीत्यक्तवानु पिता। स किस्विद्यमस्य कतं॑व्य प्रयोजन मया प्रक्तेन करिष्यति यत्कतेव्यमद्य ? नून॑ प्रयोजनम्र्‌ श्रनपेक्ष्येद क्रोधवशादुक्तवानु




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now