विक्रमोर्वशीयम् | Vikramorvasiyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vikramorvasiyam by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
योड्यूड ] प्रकाशदीकोपेतम्‌ | ६६ उवंशी--अन्नावयो: समविभागा प्रीति: | ( एत्य णो सूमविभाआ पोदी ) राजा-बयरय अह्लल्वीस्वेदेन दृष्येरन्नज़्राणि। घायतामय॑ प्रियायाः ल्‍ विदूषक---( शहीत्वा ) किमिदा्ी तत्रभवत्युवेशी भवतो सनोरथानां मं द्शेयित्वा फले विसंवद्ति। ( कि दार्णि तत्तमोदी उग्वसो भवदो मणो- | कुसुम दंसिश्र फले विसंवददि ) 'तणाया भाननम्‌ मुखभिव भषति जायते। पत्रम्तिदं वाचयतो मम सुखेन ख मिलित्मिव जायते, जनेन पत्रेण तद्ध्द्यमिव निवेद्यता मन्ये तन्मुखमिव भ्रुखस्य सन्निधावानीयोपस्थाप्यत इति भावः | माधथत्याभ्यामिति मदिरि, मदिरे 1 यस्यास्तस्याः । यद्वा मदिरा तत्सज्ञा दृश्टिय॑स्पास्तस्या ह॒त्यर्थ:। मद्राचष्टि- ग्मादिभरते यथा--भाघूर्णमानमध्या या क्षामा चाश्विततारका। दृष्टिवकसिता- | मदिरा तरुणे मदे! ॥ यद्वा मदिराभिधमीणण यस्पास्तस्या।। तदुक्त सड्ीच- कायाम्‌--'स्निग्धार्धमुकुछाकान्ता लग्मिता मद्रि तथा । पदञ्नेचान्न प्रतिज्ञाताः दित्येन दृष्टयः ॥ सौष्ठपेनापरित्यक्ता स्मेरापाव्टमनोददरा । वेपमानान्तराइष्टि- रा परिकीत्तिता ॥? भ्न्न तदुदाहरणरूपवचनश्रवणस्य तन्मुखेन स्वस्थ सुख्स्य ग्ररूपतयोस्प्रेच्रणादुष्परेक्चाउलद्भारर । चसन्ततिछ॒क बृत्तम्‌। तदरूत्तणमन्यम्रो- ,। ध्नत्न विशेषवचनात्‌ पुप्पं नाम सन्ध्यक्ष्मुक्तम । तदुक्त साहिस्यदुर्पणे--पुष्प पवर्चन मतम्र! इति ॥ १४ ॥ समविभागा + तुस्यमात्रा, यावती वृद्धिर्मम प्रेमणि त्ावस्येव तस्या जपि प्रेमणि, श्यप्रमाणावावामिति नेकाड्भरकप्रणयपरायणतयोपद्सनीयो 5 मिति राजाशयः 1 भऊुलीस्वेदेन 5 घात्विकभावाचिर्भा वितवर्मजलेन । दृष्येरन्‌ ८ विकृृतिसमधि- रन्‌। प्रियाया दस्त. ८ तद्धस्तलिखितो लेखः । मनोरधाना ऊुसुमम्र्‌ 5 मदनलेखप्रेपपरप मनोरयानां साफर्पस्य सूचक । चदृति रू विपरीतायते । योव॑ंशी स्वयमीरशं मद्नलेस विसुजति सा भवन्त- उर्वशी--यहाँ तक हम दोनोंका स्नेह समान है । राज़ा-प्रियमित्र, अंगुलीफे पसीनेसे अक्षर पुत जायेंगें, प्रियाक्रे इस को रखो। विदूषक--( लेकर ) उर्वेशीने जब आपके मनोरयमें फूल लगा दिये तब फलके समयमें हृधर उधर नहों फरना चाहिये ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now