नन्दीसुत्रका | Nandisutram Vol-x With Smiti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nandisutram Vol-x With Smiti by हरिभद्र सूरी - Haribhadra Suri

लेखक के बारे में अधिक जानकारी :

No Information available about हरिभद्र सूरी - Haribhadra Suri

Add Infomation AboutHaribhadra Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
महलूम्‌ ] ' श्रीदेववाचक्रविरचित नन्दिसन्नम्‌ । डे योनयः सचित्ताद्या। । उक्ते च--“' सचित्त-शीत-सेट्रतेतर-मिश्रास्तद्योनय; ” [तत्वा. २. ३३] जीजोत्पत्ति- स्थानानीलर्थ:। “यु मिश्रेणे” [पा. धा. पा. १०३३] युत्रन्ति-तेनस-कार्मणशरीखन्तः सन्त ओदारिकादि- शरीरेण मिश्रीभदन्त्यस्थामिति योनि । उक्ते च-- जोएण कम्मएणं आह्रेइ अणंतरं मीदों | तेण पर मीसेण जाव सरीरस्स निप्फत्ती ॥ १॥ [ सृत्रकृ. नि. गा. १७७ ] ततश्र जगब जीवाशव योनयश्र जगज्जीव-्योनय), विविधम-अनेकधा उत्पादाद्नन्त्र्मात्मक जानातीति विज्ञायक/, जगज्तीव-्योनीनां विज्ञायक्रों जगज्जीइन्योनिविज्ञानक् इति समासः, अनेन केब्रलज्ञानप्रतिपादनाद स्त्रार्थसम्पदमाद । तथा जगद गश्णातीति जगहरु), यथोपल्ब्धभगठक्तेति भावना, अनेनापि स्वार्थसम्पदमेवाह । तथा जनगदानन्दः इद जगच्छब्देन सेज्षिपश्वेन्द्रियपरिग्रद:, तेपां सद्धमंदेशनादारेणाउप्नन्दद्नेतुत्वादेहिका-55्मुप्मिक- प्रमोदकारणत्वाज्नगदानन्द इति, अनेन परार्थसम्पदमाह। तथा जगन्नाथ: इद जगच्छब्देन सकल्चराचरपरिग्रह।, तस्य 10 यथावस्थितस्वरूपप्रसुपणद्ा रेण वितथम्रुपणापायेभ्यः/ पालनाद नाथव॒द्‌ नाथ इति, अनेनापि परार्थसम्पदमिति। तथा “ जगढ्न्धु:! इ जगच्छब्देन सकल्प्राणिपरिग्रह।, तदव्यापादनोपदेशमणयनेन सुखस्थापक्त्राद वन्धुवद्‌ बन्धु+ | तथा चोक्तम- “ सब्व पाणा सब्वे भूया सब्वे जीता सब्चे सत्ता ण इंतव्वा ण अज्ञावेयव्या [ ण परि- घेत्तव्वा | ण परितावेयब्वा ण उबद्वेयब्या, एस धम्मे थुत्रे णितिए सासते, समेच लोग खेदण्णेहि पवद्धिते [आचा. श्र. १ अ. ४ से. १-२] इत्यादि, अनेनापि पराथसम्पद्मिति । तथा “नयति जगत्पितामहः ! इति, 17 इृह जगच्छब्दन सकल्सच्परिग्रह एवं, तेपां च कुगतिगमनमबापायरत्षणात्‌ पिता धर्मों बचते, तथोंक्तमू-- दुगतिप्रसतान जीवान यस्माद धारयते ततः। ध््ते चेतान श्॒भ स्थाने तस्माद धर्म इति स्मतः ॥ १ ॥ [ ] तस्यापि चार्थप्रणठ॒त्वेन सगवान्‌ पिता बतेते, अतो जयस्पितामद दनि। स्तवाधिझाराच पुनः क्रियामिधानमदप्रम । उत्त। च-- (९ 91) सम्याय-द्ाण-तव-ओोसटरेसू उदएस-थुइ-प्याणेस । संतगणशिनणस नि प्रगमननदोमा 3 ॥ १ ॥ ' पाप, ०, गा, १५०४७ पा्र ७८२-१ | अनेनापि परार्थसग्पदमाह । भगवान! दति भग।-समंग्रेह्यादिलपण:, मंशा सोसम-- ऐश्व्रेस्य समग्रस्य रुपस्य यशसः श्रियः। पर्मस्याथ प्रयमाय परण्या भंग इदीउमा ॥ १ ॥ > 5 अन्न्हीं भगोष्ग्यास्तीति भगवानिति। अनेन थो मयसस्पदमाह, रखब-परोपारिस्ददिंयर्यां देरिस्यरे इसे नह गागा:।: श्र «६५७ है हा पक ब्बग्ग: खाल $ 1241<4« || * है व्याख्यानयन्ति कनिंतद सतुतिमनामनागण5पि दिस: । तत्राप्यपानसुपत्य सतल््मधिया दिन्तर्नीय झति ॥१॥! एवं तादद ' अनादिमन्तो मतास्तीथदारा: हि शाएइनायथ झामानेन नम्म्धास्गनिराय साग्गलमत्मको पवारिरदाव सकेहदृशयपरमोपण शनप्रदचनपणद्त्दाद इचेमानदीयादिरते: समग्शार धरनिश:ण्प्राह-- कि, धिरदय थे! हैँ, दा्ििलिपालपरार 1. मे (रा सिस्शण शोपरण ४ ही िच्कीतिशचर , हू ० ेजलिटे 4:2० रुएदारा५ क्िणए सभी सह लिय रसर शत, बह वर कत दा वा इइल नदिया जे ० पनस्यानप- पट यए ध'




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now