सुर्जनचरितमहाकाव्यम् | Surjan Charit Maha Kavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Surjan Charit Maha Kavyam by चन्द्रधर शर्मा - Chandradhar Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about चन्द्रधर शर्मा - Chandradhar Sharma

Add Infomation AboutChandradhar Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
च््प्‌ विषय: तत्सुतनरपालवर्णनम्‌ तत्सुतहम्मी रवर्णनमः तत्सुतवरसिह॒वर्णनम्‌ तत्सुतभारमल्लवर्णनम्‌ तत्सुतनर्मदवर्णनम्‌ तत्सुतस्याऊर्जुनस्य वर्णनम्‌ ह अजूनंन जयन्त्या: पाणिग्रहणम्‌ तस्या: सौन्दर्यवर्णनझूच पुत्रप्राप्यरथ राजोअर्जुनस्य तपोवर्णनं भगवतो विष्णो: प्रसादात जयन्त्यां सु्जनस्योत्पत्तिश्च सुजनस्य दोशवयौवनयो: राज्याभिषेकस्य च वर्णनम्‌ सुजनमहाराजस्य प्रतापवर्णनम चतुर्दशः सगः सुजनस्थ जगमालसुतां कनकावतीं परिणेतं जगमालपुरं प्रति प्रस्थानम्‌ तत्र प्रवेशइच विवाहावसरे गीतनृत्यादिवर्णनम्‌ वध्वास्तैलमर्दनस्नानादिवर्णनड््च कनकावतीशुज्भगरवर्णनं तस्या: विवाहमण्डपं प्रति प्रस्थानव्च सन्ध्यावर्णनं रात्रिवर्णनं चन्द्रोदयवर्णनञ्च कनकावतीपरिणय: सुजंनकनकावतीदेव्योमिथ: स्नेहवर्णनछ्च पञ्चद्शः सर्ग: सूर्योदियवणनम्‌ द यानोन्मुखीं कनकावती प्रति तन्‍्मातुरुपदेश सुर्जनस्य भायंया सह स्वराजधानीप रावतनम्‌ ग्रीष्मवर्णनम्‌ ह सुजंनस्य वारिविहारवर्णनम्‌ पोडश; सर्ग सुर्जनकनकावत्यो: पुत्रस्य भोजस्य पराक्रमवर्णनम्‌ अकबरसेनाया: रणस्तम्भपुराक्रम्ं तत्पराजयहच ततः प्रभूतसेनान्वितस्याउकबरस्य रणस्तम्भपुराक्रमणम्‌ तच्छत्वा सुरजनस्य मेनया सह पट्नपुरात्‌ रणस्तम्भपुरं प्रति प्रस्थानम्‌ सुर्जेनसेनया नद्यत्तरणम रणस्तम्भपुरप्रवेशइच (0 सप्तदश; संग; अकबरसेनाया वर्णनम्‌ का सुर्जना$कब रसेनयोस्तुमुलयू द्ववर्णनम्‌ ... युद्धभूमी सुर्जनपराक्रमवर्णनम्‌ पृष्ठसंख्या १२३५ 2४० 26० 2४० १४० १४०-१४१ 1 हक वनह ह न १४२-१४३ १४४--१४६ है. हा १ हो ७ १7६ १०१--९५२ १५०३-१५५० १५७५-१६ १ १६१-१६५ 9६६--१६८ १६८-१७० १७१ १७१-- १७४ १७४-- १ ७८ १७९ १७९-१८० १८०-१८५ १८५-१८७ १८८-- १८९ १८९-१९ १ १९१-१९६ इलोकसंख्या बा दि #चित.. > चओ.. #>च्थ (७५. (७9७ 0 बॉ शत २०-२८ -ई रे ३४-४० ४६-६७ ६८--८ ० १5-५६ ६-१३ १४-२८ ३१-६४ ६५-९३ १०१ १६-३ ३ ३५-३६ ३८-५५ ५६-८८ ० १ ५ ्‌ बा २ १ (5 ४३-५५ १-१० ११-२६ २७-५६




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now