श्रीश्रीमदलंकारकौस्तुभ | Shrisrimadaalankarakauastubh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shrisrimadaalankarakauastubh by हरिदास शास्त्री - Haridas Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित हरिदास शास्त्री - Pandit Haridas Shastri

Add Infomation AboutPandit Haridas Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
यू प्‌ पृर जडे “१४७ पफ्छ् ्ेछ (४) रजस्तशसोम्या होनस्य शद्धसत््वतत्तया सत ॥1॥॥ स॒ स्थायी कथ्यले विज्ञ विभाचस्य प्थक्तया ॥ पृथगव्िधत्व यात्येष सास्राजिफलयव सताय्य ३१ शज़्ड्ारे रतिरुपुसाही वोरे स्यथाच्छोक-लिस्सयाो ५ कखरुणादभतयोहाॉसो हास्ये भीलिभेयानके । जुमुप्सा जोीभलतूस-सज्ञल फोयो रोद्र 5णष्ट नाटअगरगा ३४ रतिश्चेतोरछजक ता सुखभोगानुकूल्यक्तत्‌ । सा प्रीति-सत्नी सोहादं-भारूसज्ञास्वथ गच्छति 4 या सम्प्रयोगशिषया सा रसलि परिकीलिता + सम्प्रयोग- स्ची पुरुष- पउयय्हार शसतला सतत 4 असम्प्रयोगविषया सब प्रीतिनिगछलते ॥९ सरिविपत्न्या पतलिरूखे द्रौपदीकृष्णयोयेथा 1 हुयो सरक्षोखु सखिलु सच सेली सनिगछातले ॥ सनोद्क्तिसयी प्रीतिमंत्नी स्पर्शादिकोच्िता १ सनिविकारा सर्देकाभा सा सोहादंमसितीष्यते 411 सेच देवादिविषया रतिभईईंश्च फथ्यते ॥ या सम्प्रयोगजिषया साउप्यचस्थाविशेषत ५ पाकात्‌ घाकानतर झ्ाप्य चरसे पर्यचस्यत्ि १। बहिरन्‍नत करणयोदव्यॉपारानतर-रोधकरस् । स्वकारणादि-सश्तेधि चसमलूकारि सुख रसः १६ रसस्थानन्दधमसेत्वादकध्य भाव एच छलि+1 उपाधिभेदाह्या नात्य रत्यादय उपाध्य 4॥॥| प्राऊकताप्राकमताभासभेदादेय त्रिधा सतः ३। अप्राकृतोडपषि द्वेिथिध अत्यालस्बनभेदतर३ । सजातोयथ जिजाज्लीय प्रत्याल्‍लू्स्बनशिष्यले 1९ अचरोष्टस्फारतया स॒क्‍कण्पोरेतव विस्फुरत्‌ । अल्पघितलाडदिज धंगेरगा उत्तसप्रना स्सित विद ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now