शिक्षा - समुच्चय | Shiksha - Samucchay

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shiksha - Samucchay  by शान्तिदेव - Santidev

लेखक के बारे में अधिक जानकारी :

No Information available about शान्तिदेव - Santidev

Add Infomation AboutSantidev

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
-१,३२ ] * . दानपारमिता प्रथमः परिच्छेदः । पु चर्यीविफडेडपि च बोषिचित्ते नावमन्यना कर्तत्या, तस्याप्यनन्तससारसुखप्रसमनलात | यथायमैनेययिमीक्षे वर्णितम्‌- तथापि नाम कुछपुत्र मित्तमपि वज्ररुन सम्रतिनिंशिष्ट सुरर्णाल्कार- मभिभतति, वज्ररुननाम च न जिजहाति, सर्दद्गरिद्य गिनिवर्तयति, एयमेय छुलपुत्र आशयप्रति- पत्तिमिन्रमपि सर्वज्ञताचित्तोत्पादवजरत्न सर्वश्रायपप्रत्येफबुद्गगुणसुपर्णालकारममिभयति, बोधिचित्त- नाम च न गिजहाति, सर्यससारदारित्व जिनिवर्तयतीति ॥| 5 इतश्व विनापि 'चर्यया बोधिचित्तमुपकारकमिति ज्ञातव्यम्‌ | येनापरेराजायनादकमूते कवितम-यस्माच त्व महाराज बहुरुत्यो बहुकरणीय , असह सर्वेण सर सर्वथा सी सदा दानपारमिताया शिक्षितुम्‌, एप यायउ्नज्ञापारमिताया शिक्षितुम, तस्मात्तहिं वव महाराज एपमेय सम्यक्सबोधिउन्द श्रद्धा च प्रणियें च गच्छन्षपि तिप्रन्नपि निपण्णो5पि शयानोडपि जाम्रदपि मुज्जानोडपि पिय्नपि सततसमितमनुस्मर, मनसि कुछ, भागय । सर्णुद्धयोयिसचप्रत्येजलुद्वार्य- 10 श्राययप्रृथग्जनानामात्मनश्रातीतानागतग्रत्युत्नन्ानि सर्वकुशछमूलान्यमिसक्षिप्य तुलयित्वा पिण्टयित्वा अजुमोदस्त्र, अग्रयावुमोदनया यातदाकाशसमतया निर्यणसमतया अनुमोदस्व, अनुमोच च सर्यबुद्दनोविसतप्रत्येजबुद्धार्य श्रावफाणा पूजाऊर्मणे निर्यातय | निर्यात्य॒ च सर्मेसयसाधारणानि कुछ | तत सर्यसन्ताना यात्रत्‌ सर्यइ्ञताप्रतिरम्भाय सर्ययुद्धर्मपरिपूरणाय दिने दिने अैकाल्य- मनुत्तराया सम्यकसयोधी परिणामय | एप खलु ले महाराज प्रतिपल सन्‌ राय कारयिप्यसि, राज्यक्त्यानि च न हापयिष्यसि, बोधिसभाराश्च परिपूरयिष्यसीति ॥ व अग्रैय चास्य तिपाफ़ उक्त --स खल्ठ पुनस्त महाराज तस्य सम्यक््सयोत्रिचित्त- कुशल्मूल्फणो त्रिपाफेन अनेझशतरलो देवेप्पपनो5भू । अनेय शतदत्वो मनुष्येपूपपत्नोडभू । सर्ममु च देवमनुष्योपपत्तिप्वाधिपत्यमेय कारयसि। न च तायत्तय महाराज तस्य सम्यक्सयोपि- चित्तस्य बुशल्फर्मण ऊनल वा अपूर्णर वा प्रज्ञायते । अपि च महाराज एक्रमपि सम्यक््स- बोपिचित्त सर्यसल्ोत्तारणारम्बणलवात्‌ सयसत्यामोचनारम्बणल्ात्‌ सर्ससतसमाश्रासनारम्बणल्वात्‌ 20 सर्यसच्मपरिनितरीणारम्भणल्वाउप्रमेयारत एयेयदुशछोप चयम्‌ | के पुनर्यद्ों य एन बहुीम्रोतीति ॥ एतच बोषिचित्त स्यकायदर्शनोपन्नम्‌ | त्त्र पूर्यामृशने पठवने- एवं ताउग्रणिपि- बोपिचित्त वेदितत्यम्‌। इद तु वक्ययम्‌ - झ्िमभूमिप्रतिश््यापि थोयिसलसयरायिकरोउस्ति ने चेति ? अस्तीति वेदितत्यम | आयाशगर्भसृत्रे ठामसकारार्य मूहापत्तिश्रगणाव्‌ | दशमभूमिक्सते तु प्रषमाया भूमी दर्शितम-न च कचित्‌ सवार कम्पचिसराण्ा्रतियादुति अयत् मैप 25 सरसलाना सर्मेपफ़रणयाहल्यमुपनामय्रितयमिति [| तथा चाह-अमुद्रिताया बोगिसलभूमौ सुब्यगम्यितो भगप्रचउनयोगेनेति | पुनथोक्ता--तथाइतय्नियनों भयते संमोपिपरायण इति॥ आउाझगर्भपूने लाह -श्रायत्यानमेयत्य ने भयति प्रागेय महायानमिति ॥ तथायेंग्रिपरिपृच्ठाया मासरपनदस्पापि शिक्षाददाने प्रद्माने । प्रमुदिताया तु प्यते- १ ए. 2५21 ०, ४०४ 218-250 २७६ ३३०1०, ०५ 67: दर 05 23 (19), 33, 33 08 67-८9, 70 ३ ९16 1४३७॥०, जिर३२




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now