अथ पञ्चमहायज्ञाविधिः | Ath Panchmahayagyavidhi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Ath Panchmahayagyavidhi by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सन्ध्योपासनम्‌ ॥ १७ हं/ए४++ जज 933२ सभा > >> २3222 2०222 न्‍0 >> एप एवैतेपां प्रकाशकत्वाद्वाह्मभ्यन्तरयोश्व्षप्रकाशको विज्ञा- नमयो विशापकश्चास्ति । अतएव ( मिन्नस्य ) सर्वेषु द्रोहराहि- तस्य मल॒ष्यस्य सर्य्थलोकस्प प्राणस्य वा ( चरुणस्य ) वरेघु भ्रेप्टेपु कम॑छ ग॒णेपर वर्समानस्य च ( अग्नेः ) शिल्पविद्याहेतो - रूपग्रुणदाहप्रकाशकस्य विद्युतो भ्राजमानस्यापि चच्चु; सर्वसत्यो- पदेष्टा भ्रकाशकश्च ( देवानाम्‌) सर दिव्यगुसवर्ता विदुपामेव हृदये ( उद्गात्‌ ) उत्कएतया प्राप्तेरित प्रदाशको या तदेव ब्रह्म ( चित्र ) अरूतस्वरूपम्‌ ॥ अच् प्रमाणम्‌ आश्चर्य्यों वक्ता कुश- लोध्स्य लब्धारुएचयो जशाता कुशलानुशिए्ट ॥ कठोपनि० घन्की २। आश्चय्येस्वरुपत्वादुत्रह्मण॒स्तदेव ब्रह्म सर्चेर्ण चास्माक ( अनीक ) सर्वदुःखनाशाओ कामक्रोबादिशज्वविनाशार्थ वल- मस्ति तद्विहाय मनुष्याणां सर्वद्खकरे शरणमन्यज्नास्त्येवेति चेद्यम्‌ । ( स्वाह्य ) अथात्र स्वाहाशब्दार्थ प्रमाएं निरुक्तकारा आहु: । स्वाहा कृतयः स्वाहेत्येतत्सु आहाति वा सवा बागाहेति स्त्रे भ्राहेति वा स्वाहुत॑ हविज्वुद्वेत्िति या तासामेया भच॒ति । निरू० अ० ८। खें० २० | स्वाह्शब्दस्यायमर्थ: (सु आदति वा ) (सु) झुप्ठु कोमल मधुरं कल्याणुकरं प्रिय बचने सर्वेर्भनुप्येः सदा वक्तत्यम्‌ ( स्वावागाहेति वा ) या स्वकीया चाग्‌ ज्ञानमध्ये चत्तेत सा यदाह ठदेव वागिन्द्रियिणय सद्देदा वाच्यम्‌। (स्व पभाहेति वा ) स्व स्वकीयपदार्थ प्रत्येत्र स्व॒त्व बाच्यम्‌। न पर- पदार्थ प्रति चेति ( स्वाहुत ० ) खप्हरीत्या सेस्कृत्य संस्कृत्य हथिः सदा होतव्यमिति स्वाहाशब्दपर्य्याथा्थो: स्वमेव पदार्थ प्रत्याह व्यय सर्चदा सत्य चदाम इतिन कद्माचित्परपदार्थ प्रति मिथ्या चदेमेति ॥ ३ ॥ ते ॥ भाषाथे ॥ ( चित्ने देचाना० ) ( सूर्य्य आत्मा ) प्राणी ओर जइ जगत्‌ का जो २




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now