निरुक्तम् | Niruktam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Niruktam by पं. मुकुन्द झा बख्शी - Mukunda Jha Bakshi

लेखक के बारे में अधिक जानकारी :

No Information available about पं. मुकुन्द झा बख्शी - Mukunda Jha Bakshi

Add Infomation About. Mukunda Jha Bakshi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अ० १ पा० १ खं० १] निरुक्ते नेघण्टुककाण्डम ( उपोद्धातः ) थ् का चक्र चेक ॉनिचलिवदरनिय बदल चिदद द्नियजी दव्याणि अप्रधानानि क्रियेव प्रधानमू ॥ इत्थ॑ नाम्रामाख्यात- जत्वात्प्रतिज्ञाक्रम भित्त्वा पूवेमाउ्यातलक्षणमुक्तम्‌ । इदानीं नास्ां लक्षणमुच्यते सत्त्वप्रधानानीति । सीदति गच्छति ( अन्वेति ) लिद्संख्यादिकम स्मिल्निति सत्त्व॑ (द्रव्यम्‌ ) घट विशरणगत्यवसादनेष्विद्स्मादघिकरणे. औणादिकस्त्वन्पर- व्यय । तदिष्ठु प्रधान गुणभूता च क्रिया तानीमानि सत्त्वप्रधानानि । कानि पुनस्तानि ? । नामानि । नमन्याख्यातशब्दे गुणभावेन नम(य-)न्ति. वा. स्वमर्थमाख्यातदाब्दवाच्ये गुणभावेनेति नामानि । णम्‌ प्रह्त्वे इंयस्य झुद्धस्यान्तमावितण्यर्थस्थ वा नामन्सीमन्रि-स्यादिनोणादिको निपातः । सामान्ये नपुंसकम्‌। यथेव ह्याख्याते विद्यमानमपि द्रव्यमविव क्षितमेवसिह्ापि विद्य- मानापि क्रिया अविवझ्षिता द्रव्यपरत्वात्सत्तंदब्दस्य तद्विकरिया- जनितमुत्तरकाल क्रियाशेषभूतमभिधाय धघात्वथें5सौ व्यावतते । ख्रीपुंनपुंसकमेदं-निपातोपैसगीणामपि बा. कचिन्नामत्वसपेक्ष्य बहुवचननिर्देशो नामानीति । एकेत्वाहुः । भाव-काल-कारक- संख्याश्वत्वारोध्थां आख्यातस्थ । तेषां मध्ये भावस्य श्रधानता भवति । अतो भावप्रधानमाख्यातसित्युक्तमू । नान्नो पि सत्त्वै- द्व्य-संख्या-लिड्वमित्येते चत्वारो&थोस्तेषां मध्ये सत्त्वं श्रधान- मित्यतः सत्त्वप्रधानानि नामानीत्युक्तामिति । एवं तावदनयोर्नामाख्यातयो परस्पराविनाभूतयो स्वपदार्थों- क्तावेकस्य सावप्राघान्यमपरस्थ घ सत्त्वप्राधान्यमिति स्थितम्‌ । अथानयोगुंणप्रधानभावविषये शक्ासमाधी युगपदेकवाक्येनाच्े- तथयत्रोभे भावपग्रधाने भवतः ॥। तत्‌-अंथ पुनः यत्र-यस्मिन्वाक्ये एते ( नामाख्याते ) १. तथाचोक्तमू- दाब्देनोच्चारितेनेद येन द्रव्य॑ प्रतीयते । तदक्षरविधी युक्त नामेदाइमनीषिण ॥ १ ॥ इति ॥ अन्यत्च- अौ यत्र प्रयुज्यन्ते नानार्थेषु विभक्तयः ॥ तन्नाम कबय प्राइमंदे वचचनलिज्ञ्यो ॥ १ ॥ निर्देश कर्मकरण प्रदानमपक्षैणमू । स्वाम्यथेश्वाधिकरण विभक्त्यथों प्रकीर्तिता ॥ २॥ इति ॥ अन्र चकारः संबन्धान्तरं कर्तुकमैणी च समुच्चिनोति । सर्वेषामेषां पष्ठघथेत्वात्‌ ॥| २. अतथ्व- कुत्तद्तिसमासाश्े ति ( पा ३--२०४६ ) सूत्रे ेति साथेकम्‌ । अनर्थका अपि निपाता भवम्तीति ॥ १. सच्वं सत्तेत्यनथौम्तरम्‌। तदिष्ट स्वार्थ इटेप्युच्यते । सच अवृत्तिनिमित्तम । यदर्थशानाच्छव्दप्रबृत्तिस्तत्पवृत्तिनिमित्तम्‌ । यथा सालादिमत्त्व गो तदेव व गवि गोत्वम । वाच्यत्वे सति बाच्यदृत्तित्ते सति वाच्योपस्थितिप्रकारत्व॑ प्रदृत्तिनिमित्तत्वमिति नव्या । तदाश्रयों द्रव्यम्‌ ॥ ४- अवरोदणक्रमेणोत्तरस्थ पूर्वमनिधानमत्र ॥ ५. सव्ययानां नानाधेत्वात्तदिसिन्ययमथ पुनरित्येतसिन्नथ बतेते ॥ उसे । भवतः ( इत्युभयोः शेष ) तन्र कस्य प्रधानमर्थः कस्य च गुणभूत इट्याशड्रायां समाधिमाद-भावप्रघाने मवतः । भाव प्रघान॑ ययोसते भावप्रधाने । अयमर्थ । वाक्ये द्याख्यातं श्रधान॑तस्य चिकीर्षितल्ात । तदर्थत्वाश्य गुण- भूतं नामेतीदमाख्यातमेव वाक्ये प्रधानसिति ॥ ( माववायचकप्रदूशनम्‌ ) अथ पुनः कथमभिनिवंत्यमानों भाव आख्यातेनोच्यते किंवें। तदाख्यातमिव्यपेक्षायां शब्दार्थसबन्धस्य लोकप्रसिद्धत्वा छोकप्रसिद्यवोदाहरति-- पूर्वापरीभूत॑ भावमाख्यातेनाचष्े श्रजति पचतीत्युपक्रमप्रशत्यपवगेपयेन्तम्‌ ॥। अपूर्वमनपर सन्तमेकत्वात्पू्वा परी भूत पूर्वापरसिव पौरव- पर्येणावस्थितम । अभूततद्भावे कभ्वस्तियोगे सम्पद्यकर्तेरि च्वि ( पा. ५-४-५० ) रिति च्वि । अस्य च्या-( पा. उ-४३९ ) विति इत्वमु । एकमनेकासु क्रियासु ( उपानद्धि- नहस-पूर्वोत्तरपदविहरण-पणथिभोजन-शयना5सनोदकपानायासु) आश्रित॑ तदमिनिरृत्तिवशेनाभिनिवतमान॑ भाव किं करोतीति पृच्छते कसचिद्न्य आाचष्टे ्रजतीत्याख्यातेन । एवं पंचतीयत्रापि बोध्यमू ॥ उपक्रमप्रभूतीति । उपक्रमः आरम्भः तत्प्रम्नति तदादि तस्मात्तदारभ्यापवगेपयेन्तम- स्तिमक्रिंयावसानमिव्यर्थ । एतच्च भावविशेषणमेतदर्थश्वो के एवं । एवमनेंकरक्रियाभिरनिवेत्यमानों भाव. आख्यातेनोच्यत इति सिद्टमू ॥ तथाचोक्तम-- क्रियासु बह्ीव्वमिसंश्रितो यः पूर्वापरीभूत इवैंक एवं । क्रियामिनित्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः ॥ १ ॥ इति ॥ तथाचोक्तं दरिणापि-- गुणभूतैरवयवे समूंहः कंमजन्म॑नामू । बुड्या श्रकष्पितामेदः कियेति व्यपदिद्यते ॥ १ ॥ इति ॥ १ यथा भष्टन भा विभक्ती (पा. ७-२-८४) रायो दृलि- (पा. ७२-८५) इत्यन्र हठीत्युभयो शेष इत्युक्त मददाभाष्यादो । ९२. भाव साध्यावस्थापन्नो धात्वथ आख्यातवाच्य । वाच्यवाचकयो श्वामेदारो पादाख्यातथब्देनात्र सर्वत्र भाव एवोच्यते इति ध्येयम्‌ । व्यक्तीभविष्यति चेतदुपरिष्टात््‌ । ३१. तदंथेस्य भावनिष्पत्ताबजञत्वात्‌ ॥ ४- किमिति प्रश्ने । भावसामान्यस्वरूपविषयको5य प्रश्न ॥ ५. अधिश्रयणाद्यघ श्रयणप्यन्त . क्रियाकलाप . पचतिनां विड्ित््यनुकूलत्वेनैकरूपेणैवोच्यते । अन्राविभक्तकर्तुक॑ ( भावाश- यामिक्नकर्टक कर्चेस्थभावकमिति यावत्‌) अ्रधममुदाहरणं विभक्त कतुक ( मावाश्रयभिन्नकर्दक कमैस्थभावकमिति याबत्‌ ) दितीय- मुदाइरणमित्युदाइरणद्रयमत्र भावदयोपदशनायेति बोध्यस्‌ ॥ ६ उपानदधिह्दननेटयादिना ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now