मालतीमाधव | Malatimadhava

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Malatimadhava by मंगेश रामकृष्ण - Mangesh Ramkrishna

लेखक के बारे में अधिक जानकारी :

No Information available about मंगेश रामकृष्ण - Mangesh Ramkrishna

Add Infomation AboutMangesh Ramkrishna

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
व * माउतीमाघवे उत्पत्स्यते मम तु को$पि समानधर्मा कालो झयं निरवधिर्विपुरा च प्रथ्वी ॥ ८ ॥ तदुच्यन्तां तसमस््यापनाय सर्वे कुशीरूवा यथा--सखसंगीतकप्रयोगे वर्णिकापरिम्रहे च त्वय॑तामिति । कविवर्णनां प्रति तेनेवमुक्त भू । गुणे: सतां न मम को गुण: प्रस्यापितो भवेत्‌ । यथाधेनामा भगवान्यस्य ज्ञाननिषिगुरु: ॥ ९ ॥ अपि च । यद्वेदाध्ययन॑ तथोपनिषदां सांख्यस्य योगस्य च ज्ञान॑ तत्कथनेन किं नहि ततः कश्चिट्ठुणों नाटके । भत्र प्रमुखे विनयश्रदर्शनं कविल्लगवौंद्धत्यप्रकटनें च । नामेति प्रसिद्धो । मदपे- क्षयापि प्रसिद्धा ये केचिन्महद्दात्मानो नो 5स्माकम वज्ञां प्रथयन्ति कियदेत दिव्यव- जानन्ति, ते दि विवेकसलिलसंक्षालित संब्रारवासनापकुकलडे मनसि प्रत्यगार्म- बस्ट्वेव परिभावयन्तस्तृणमिव जगददेषमवछोकयन्तः किमपि रदस्यमु पनिषदेक- गम्यं बसु जानन्त इति युक्तैव तेषामस्माखविद्यापरतश्तरेष्ववज्ञा । अत एवं ताजुद्दि्य नार्य॑ यल्नः । किं त्तश्मतीतानामनेन प्रयोजनाभावाद्र्तमानाना मप्युत्त- माघमानामत्राप्रदत्त: सदस्य चैवंविधग्रन्थनिमीणदक्षसतदनुपादानात्‌ । यो मत्सदश उतपत्स्यते त॑ प्रतीति यत्तदोरचुपादानेडपि सामध्योत्तदुभयलाभः । तादशस्योत्पत्ति: संभाव्यत इययत आद-काल इति | निरवधिरनन्तः । विपुछा विस्तीणों । अतः कर्सिमिबिदेशे कार्सि ध्वित्काले मत्सदशोधपि कचिदेतदुपादायी जनिष्यत इति संभाव्यत इत्यर्थ: । अथवा नामेति किलार्थे । ये केचिद्यादशास्तदशा नोडवज्ञां किल श्रथयन्ति खमदिन्ना जगत्सवमसिभवतामस्माकमपि । उड्धमिरिव भानोः छुदे: काचिद्वज्ञावर्तेति चिश्नमिति भावः । ते किं जानन्ति । न किमपी सर्थे:। सज्ञलान तद्वदज्यास्माकं काचित्क्षतिरिति भावः । अपिशब्दों मिननक्रम । एप यल्लोइपि तास्त्रति न । तेषामलक्ष्मलाव्‌ । क॑ प्रति तहिं । अतीत प्रयोजनभा- वाद्र्तमानस्य च मत्सदशस्याभावाद्यः कश्रचिन्मादश उत्पत्स्यते ते अति । कथ- मिदानीमेतावति श्रपघे5पयनिद्यमानस्लाद्श इतः परमुत्पत्स्यत इति संभावनेययत भआादद--अनवधी काले६प्यपरिच्छिने देशे यथाइ मेक एता वतः कालस्योत्प भस्तद्ूदेव को जानीते कदा वा कुत्र वा तादशः कक्रिदुत्पयेतापीत्यर्थः । देखठंकारः ॥८॥ शुणे रिव्या दि। सतामस्म्ठुरूणां गुण प्रडपाप्यमातैः । त्छिष्यस्थ मम को गुणों न प्रकटीकृतः ताइशैगुंदमिः दि क्ितलादेव खस्सिन्सर्वे सं भाव्यन्त इसर्थः । तमेब गुरू निद्र॑यति--यथार्थेति ॥९॥ यद्ेदेति । उपनिषदां वेदशिरसां सांख्यस्थ कापि- लस्य योगस्य पातज्ञलस्प च मोक्षणाख्रस्य । नहीं ति । तत्परिज्ञान॑ न काव्यनिर्माणने- पुण्योपयोगमिद्यर्थः । कि तहिं नाटकरचनो पयुक्तमत भाइ-बचसां यत्प्रौढित्व॑ विव-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now