दयानन्द महाविद्यालय संस्कृत ग्रंथमाला | Dayanand Mahavidhyalaya Sanskrit Granthmala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dayanand Mahavidhyalaya Sanskrit Granthmala by स्वामी दयानन्द -Swami Dayanand

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी दयानन्द -Swami Dayanand

Add Infomation AboutSwami Dayanand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१० बाल्मीकीय-रामायणम्‌ रममाणों नरव्याधः परे हपेमवाप है ॥ १२॥ शुशपते यथान्यास्यमोचाय नियतेन्द्रियः | अर्थमानप्रदानाम्यां यथाकालमतन्द्रितः ॥ १३ ॥ श्ञानास्यासे प्रइतस्य विज्ञानेडमिरतस्थे चे । एवं कालो व्यतिक्रामंत्‌ सुमहान्‌ भस्‍्तस्थ च ॥ १४ ॥ यदा ज्ञानेपु निष्ठा ये प्रप्तगान्‌ रघुनन्दनः | ततोड्स्प बुद्धि! सजाता धर्म भोतुं सवातनम्‌ ॥ १५ ॥ बाह्मणम्योज्थ इद्धेभ्यो मिशुकेम्येश घार्मिकः । मे चान्ये च महाभागा धर्म्मेषु कुशठा दविजाः ॥ १६ | तान्‌ सबोन्‌ स महातेजाः सेंवेते धमेकारणाते । अन्तरात्मनि धर्म्मेभ्य' संत्त परयेयत्तत॥ १७ ॥ कथाया धर्मयुक्तायी रमते रघुनन्दनः । २५ गु-पुस्तके स्लोकन्नय नास्ति। “पर हर्पमवाप ह” इति स्छोका्ँ दृष्टि भपम्तादादग्रेडवकोक्प मध्यस्थश्छोकृरय सम्भवत परित्यक्तम्‌ । २६ चर, दी, रा--शझुभ्नेपति । २७ गु--यथायोग्य आचायौन्‌। दी--०माचा यौन । श८ रा-ज्ञानाभ्यास० । २९ कै--विज्ञानाविस्तस्य च । प--विज्ञाना फमिस्तस्य व | गु-विज्ञान विस्तस्य थे । ३० ध्ले-ब्यतिक्रात । पू-- विचक्रमत्‌ । रा--०प्यतिकामन्‌ | ३१ पू-तु। र-ह। ३२ ग़ु-छाते खुनिष्ठा। पू--०निष्ठा । रे३े गु-यतिभ्यश्व । पू--०थ विप्रेभ्यों | रे४ गु-०म्योष्थ दी, रा--०भ्योध । ३० च, शु, पूं, र--उपि। ३६ दी-ः कुलजा। पू--कुशल० | ३७ गु-ये च धम्मैपरायणा । ३८ शु--तपोमि निग्ता जित्य खेवते घम्मेकारणात्‌ । १२ इत्यथेकम। ऐे० च गु पूँ दी, श--धम्मेर्य । ४० पूँ--ल्व नत पर्येबस्थते ॥१७॥ ४१ गु-अम्मेक्त्ताया।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now