ब्राह्मणोद्वार कोष | Brahmanodwar Kosh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Brahmanodwar Kosh by श्री विश्वबन्धु शास्त्री - Shri Vishvabandhu Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about श्री विश्वबन्धु शास्त्री - Shri Vishvabandhu Shastri

Add Infomation AboutShri Vishvabandhu Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
समर्पणम्‌ ओं धघी-धाम-प्रचेतिन्ये शब्द-ब्रह्म-स्वयस्भुवे । भगवत्ये सरस्वत्ये. भूयोभूयों. नमोनमः॥ १॥ शान-विज्ञान-जीवन्ती सारिणी . भय-वारिणी | शरणं में परं भूयाद्‌ मति-माता सरसस्वती॥3६॥ विद्यास्युधि: क गम्भीर: क्ाउ्य॑ हीनप्छवो जनः। तरज्ञोत्तोलितस्य स्थाः सहाया देवि में खदा॥३॥ तव प्रवाह प्रततं प्रवेगे शक्तोष्वगाढुं भवति स्वतः कश। प्रसादये तत्‌ करुणावति त्वां निष्णापयेमी तब हस्तधारम्‌ ॥ ४॥ तब प्रसाद! खल देवमातः सौजन्यसौशील्यसुधासुधावैः । पापप्रमुक्तानथ पुण्ययुक्ताज्‌ छुद्धान्‌ पवित्नान्‌ निपुणांस्तनोति॥ ५ ॥ तब भप्रभावान्ननु मानवानां तिय॑कत्व-मोक्षो मनुताविकासः । सदूवुद्धियोगः सुगतेः प्रकाशश्रारित्यशुद्धिः सुमतेबिलाख+ ॥ ६॥ त्वमेव शास्त्री भवसीह गुर्वची सद्देशनानां जगतां गुरूणाम्‌। तीर्थड्डराणां श्रतिपाठकानां योगेश्वराणां भगवद्गतानाम॥ ७॥ त्वदेकनिष्ठस्थ ज्ु यत्न एव त्वद्धक्तिस्केमम विश्वबन्धों । संसारसर्वस्वविधानसारे स्यात्‌ प्रीतयेः ते निगर्मा55गर्मेशे ॥ ८ ॥ त्वदीया प्रेरणा बीज त्वत्यसादः प्रवर्धकः | पुष्पपन्ननिर्स देवि भवेदेतत्तवार्पितम ॥ ९ ॥ . सत्यमाच्रावकोकानां सत्यसारं च संगिराम्‌। सर्वत्र सर्वदा चेव त्वद्धक्तानां तथार्पितम ॥ १०॥ विश्वबन्धुः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now