न्यायसुधा मण्डनम् | Nyayasudha Mandanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nyayasudha Mandanam by श्री श्रीनिवास कृष्णामूर्थी - Shri Srinivas Krishnamurthi

लेखक के बारे में अधिक जानकारी :

No Information available about श्री श्रीनिवास कृष्णामूर्थी - Shri Srinivas Krishnamurthi

Add Infomation AboutShri Srinivas Krishnamurthi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उपसंहार: । तथा च पूर्वोक्तसदश: व्याहत्यादिदूषणगणः अनेकत्र दुर्देम सन्‌ विदेद्युतीति । एताद्शा असदनुवादाश्रग्राचुयेंण दश्यन्ते । एवमेव अनुक्तोपालम्मा। वहुल्मुप- ल्म्यन्ते । पुनरुक्तादिदोषा नैकसंख्यतया दृष्टिपथमायान्ति | अनन्वितवाक्ययूथ॑ यथेच्छे चब्चरीति | हेल्वामाससाथ स्वेच्छया अठाव्येते । स्वमतानुवादो5पि स्वगतविरुद्धतया साटोप॑ सोपस्कर समुपजोष॑ क्रियते । स्पष्टतया विरोधीर्यपि श्रुतिस्मृतिवाक्यानि स्वमतसाधनाय निर्मीकतया उपन्यस्यन्ते । अपशब्दाः अपय- न्त्रणं प्रन्थविस्तारं कल्ड्याति । अल्पीयस्येव काले अथौगर्भाण्यपि वाक्यानि यथाकथा च संद्भ्य ग्रन्थकर्तु दृद्नद्म्नन्थनिर्माणेच्छा अनाच्छादितैव नरीनृत्यमाना अनिच्छदपि वाचकचश्लु! नितान्त॑ नियच्छत । तत्र तत्र प्रातिज्ञामात्रेण स्वाभीष्सितसाधन समथयन्ती निषिधमात्रेण प्रतिपक्षपराकरण निगमयन्ती अनितरसाधारणी अनाघारिणी युक्ता्थविरहिणी कापि ग्रतारिणी वाल्मनोहारिणी स्वच्छन्द्सारिणी शब्दस्तोमस्वरूपिणी अस्लुधाकारसरणी प्रन्थविस्तरणकारणी- भवन्ती निस्सन्देहमुत्तानदृश्टि मिरपि ज्ञायते । अग्रतिपत्तिविगप्रतिपत्तिजनकपद्धदित- त्वादिशव्द्दोषा अन्वेषण विनेव अल्पायासेनेव सत्र ग्रतिपृष्ठमुपलभ्यन्ते इत्युक्ते नाव्युक्तिदोप अस्मान्‌ स्प्र््टं ध्रृष्णुयात्‌ । रब्ददोषोदाहरणसग्रहोद्यमवत हस्ते तद्भाग्यवशादेव “ अद्वैततत्तसुधा, अकाण्डे उपनमेचेत्‌ तस्य शाबत्रिभि! अतिमहोप कार क्तः स्यादिति विश्वासिम । इद्मत्रावधियम्‌-अद्वैततत्वसुधाखण्डन नाम तग्यामाण्याभावसमर्थनमेंव । स च॒ प्रामाण्यामावः विश्वमिथ्यालसमथकेः अनन्तक्ृष्णगात्रिमिः अड्जीकृत एवेति तत्खण्डनमाम्रेडनमिवामाति । तथापि जिन्ञासुसज्जनव्यामोहब्यावृत्तये अस्मदीया अवात्ति! । अस्माभिरत्र कालान्तरे कतेब्यतया निधोरिता अधिकरणरचनाग्रणाली- चिन्ता सब्य न व्यधायि । विस्तरमयात्‌, महाफछामावाच्च । इदमेक॑ परं युक्तमुक्त शाब्रिमिः “ आस्तामियमधघिकरणरचनाग्रणादीचिन्ता । न चानेन दवैतसिद्धान्तस्य अद्वेतसिद्धान्तस्य वा को5पि ग्रबलः फलमेद। इति।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now