व्यवहार सूत्रस्य | Vyavhar Sutrasya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
(i)shree Vyavhar Sutram(ii)shree Bruhatkalpa Sutram by घासीलाल जी महाराज - Ghasilal Ji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about घासीलाल जी महाराज - Ghasilal Ji Maharaj

Add Infomation AboutGhasilal Ji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्श्‌ संत्सः विषयः पृष्ठ्स १० निम्नेन्थीनां व्यतिकृष्टकाले निग्रेन्थनिश्रया स्वाध्याया5नुज्ञा । १७४ १६ निम््रन्थनिम्रन्थीनामस्वाध्यायकाले स्वाध्यायनिषेषः | , १७५ , १७ मिम्रेन्थनिग्रेन्थीनां स्वाध्यायकाले स्वाध्यायकरणानुज्ञा । १७५ १८ निर्भन्थनिग््रन्थीनां स्वात्मनोडस्वाध्यायिके स्वाध्यायनिषेषः, अन्योन्यस्थ वाचनादानस्य नुज्ञा च । १७५ १९ त्रिशहपेपर्यायिकनिग्रैन्थ्यालिवर्षपर्यायिकश्रमणनिग्रेन्थ उपाध्यायोदेशनत्वेन कल्पते इति कथनम । १७६ २० एवं पष्टिवर्षपर्यायिकनिम्ग्ैन्थ्याः पद्चवर्षेपर्यायिकश्रमणनिम्रेन्थ _ आचार्योदिशनत्वेन कल्पते, इति कथनम्‌ | २१ प्रामानुग्रामं॑ विहरतो भिक्षोम्र तशरीरपरिष्ठापनविधिः । १७७ २२ अवक्रय(भाटक)गृहीतोपाश्रयविषये शब्यातरस्थापनविधिः ।. १७८-१७९ २३ - एवं विक्रीतोपाश्रयविषये शब्यातरस्थापनविधिः । १८० २४ पितृगृहवासिविधवदुहितुरपि-उपाश्रयावग्रहदानेडघिकारः |... १८१ २५ मार्गेडपि वृक्षायघः पृर्वस्थितगृहस्थेषु शय्यातरस्थापनविधिः । १८२ २६ संस्तृता(समर्था)दिविशेषणविशिष्टराज्यपरिवर्ततेषु-अवग्रहस्य पूर्वानु- ज्ञानिव 1. _ . १८२ २७ एवमू-असंस्तृतादिविशेषणविशिष्टराज्यपरिवर्त्तेषु मिक्षुभावार्थ द्वितीयवारमवग्रहस्यानुज्ञापना । ८ ञ - १८३-१८४ ॥ इति ज्यवहारे सप्तमोहेशकः समाप्त+ ॥७॥ ॥ अथाएमोदेशकः ॥ १ ऋतुबद्धकाठप्राप्तवसतैरेकग्रदेशे स्थविराज्ञया शब्यासंस्तारक- प्रहणविधि: । १८५ २ हेमन्तप्रीष्मकालनिमित्तमन्यग्रा मनयनाथ शब्थसंस्तारक- गवेषणविधिः । १८६ ३-४ एवं वर्षावासनिमित्ते वृद्धावासनिमित्त चान्यग्रामनयनाय शय्यासंस्तारकगवेषणे सूत्रद्यस्‌ ॥ १८७-१८ ८ “ ५ स्थविरभूृमिप्राप्तस्थविराणां दण्डकाधुपकरणजातमन्यगृहर्थ-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now