पाणिनीयप्रबोध | Paniniyaprabodh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Paniniyaprabodh  by गोपाल शास्त्री - Gopal Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about गोपाल शास्त्री - Gopal Shastri

Add Infomation AboutGopal Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
रह, पाणिनीयम्रन्नोधे रुस विभक्तयो हि हृस्तासा ( इल्ताः ) सन्ति | उरसि कण्ठे शिरसि च निधु स्पानेषु बद्धः रोर्वीति शब्दं करोति | फलतः एमिरेव तिभिः स्थाने। शब्दो- दूमे। भवति । एवं हि शब्दों दृषभस्वरूपो महे देवो जगदूव्यवद्दारकारकी देवः' प्रकाशात्मा मर्त्यी मनुष्येषु आ्रविवेश प्रविष्णेदस्ति | इति | मनुरपि शब्दमूलक- मेव छरगदूव्यवद्ास्म आज्राति | ,इति प्रसंगसद्धत्या शेयम्‌, तथाहि--- चाच्यर्था नियताः सर्वे वाढमूछा चागूविनिःखता: ता तु यरतेनयेद्वाचं स सर्वेस्तेयक्षन्नरः ॥ ( मनु: ) श्रस्व, उंस्कृतभाषायाम, भिस्मरूपाझ्ये ( रूपमेदवस्तामके ) शब्दभेदे यानिः त्रीणय लिक्षानि भवन्ति | यानि चतेधु तिष्वपि एकबचनद्विवचनबहुवाचन- पेदतो वचनाति च्रीग्यि सन्ति तानि सर्वाण्यपि विभक्तियोगेनेव्र व्यक्तीभवन्ति | ( विभर्जान्त शब्दान्‌ नानारूपेपु इति विभक्तय उच्यन्ते।) वाश् २१ एकविंशतिः विभक्तय/--प्रथमा, द्वितीया, उत्तीया, चतुर्थी, पद्नमी, पप्ठी सप्तमीति रूप्तथा सन्ति। तास र्वास्वपि प्रत्येके वश्चन-त्रयन्‍्योगे, भवतीति त्रिगुशिताः सत्त एकविंशतिर्णायन्ते | ष ेु पुरुष भद। (कयावत्‌ शब्द्रेप्वप प्रथमः, मध्यमः, उत्तम इति घय; पुरुषमैदाः सस्ति श्रस्मन्‍्छद उत्तमपुदषः | यु'मच्छब्दी मध्यमपुरुषः । पतदूइयातिरिक्ताः सर्मेडपि शब्द: ( प्रधानध्य|तु ) प्रथमपुरुषा गण्पम्ते । प्रधानपुरुषः प्रथमपुरुष इति ब्युपपरो: | अम्ब्पुरुषः, अपरपुरुषः तृतीयधुरुष इत्यादि प्रथमपुरषस्वैद नामास्तस्य | जा की ++++




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now