क्षेमेन्द्र की औचित्य - दृष्टि | Kshemendra Ki Auchitya Drishti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kshemendra Ki Auchitya Drishti by रामपाल विद्यालकार - Rampal Vidyalakar

लेखक के बारे में अधिक जानकारी :

No Information available about रामपाल विद्यालकार - Rampal Vidyalakar

Add Infomation AboutRampal Vidyalakar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
कमनीयता का रहस्य उक्तार्थस्थव विशेषमाह--- ६ उचितस्थानविन्यासाद अलकृतिरलकृति । ओचित्यादच्युता नित्य भवन्त्येव गुणा गूणा ॥ अलकृतिर्‌ उचितस्थानविन्यासाद अलकर्तु क्षमा भवति, अन्यथा-तु अलक्ृति- व्यपदेशमेव न लभते। तद्॒त्‌--औचित्यादु-अपरिच्युता गुणा गुणताम्‌ आसादयन्ति, अन्यथा-पुनर्‌ अगुणा एव. यदाह-- व्रमा 7] कण्ठे मंखलया, नितम्बफलके तारेण हारेण वा, पाणौ नृपुरबन्धनेन, चरणे केय्रपाशेन' वा। शौर्येण प्रणते , रिपौ करुणया-ना <्यान्ति के हास्यताम्‌ ? ओऔचित्यन विना रुचि प्रतनुते नाइछकृतिर नो गुणा ॥ कि तद ओचित्यम्‌ इत्याह-- हि उचित प्राहुराचार्याः सदृश किल यस्य यत्‌ । उचितस्यथ च यो भावस्‌ तदोचित्य प्रचक्षते ॥ यत्किल यस्याथ्नुरूप तद्‌ उचितमुच्यते; तस्य भावम्‌ औचित्य कथयन्ति ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now