लालाशालिग्रामजी | Lalashaligramji

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Lalashaligramji by खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

लेखक के बारे में अधिक जानकारी :

No Information available about खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

Add Infomation AboutKhemraj Shri Krishnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मम < भा ढ हत आकम्य कील जए०मक जि जन कमाल विलकालयकरनाल सर हे के जन“दन+ पका, कर चनकाकया: शन्‍्का कटा बेगाओ नं अुगन वे भा अकाल जमा वानताकान जानधका | अनाथ २ जाकर ताक ५ पर पस्कजकुण्धाणएणाओ 77 कक्षा 7 आिभजन धवन उकल-आर5 हा छसारध्वतसारसपेस्वज़पे श्रीमते भगवतेडर्पारमितनाप्र । येन परमकारणकेन भावुकजना- । - क्रवेल गान्रका व्यापारण एवं शरणम्‌ | सत्यव का चाभाशाक्षताता गान्यकानासापचथबला+ || , सिनां गान्धिकानां भूतठनिवासिनां सवेषामुपरि भूयानेवोपकार: । यतर्ते यथाकथचित्प्रयत्नेन 1 ताति तान्योषधानि यथासमय संचिन्वत संगृह्दीत च | अतस्तेडपि धन्या एवाति मन्यामह । अथच ये बद्यासत्ता आपधीरुपयुखते तानापष॑ घन्यान्मत्यामह । ##ह ता बडा पिया प्ण [० की हो हु, गधक्‍दायकटूरटपनारराधयाकध एप: 7८7 टावर हू: -धन्‍्टकशमकारकसका- पा, (० ::०:कफक्शलतातवपः ५ नानक एलन पर कक“ क्रय एफ 7 दच्कर कान 7 पा 7 सच नशा एव हक _ सच मपजाटीध्यण के ४ पटक क्राजइ जाए हक र्ध ह| ४ घन्यवाद: । सन्‍्तु परमावधयों पन्यवादास्तस्म विरचितविविधन्रह्माण्डकोशाय डीलासप्रमहासप्रये सक- | श्रता शब्दरत्नाकराद्वेदरयोनिधेरायुरवेदी विनिरमीयत। यदनुसारेणाद्यावापे भूयांसों वेग्रक- शास्ग्रन्था यतस्ततः पण्डितंवरेमेह्यादिभिविरचय भविकभव्यमायुकभूतये भूतले प्रचारिता: | सन्ति | स एप भगवत एव प्रथममार्गोपदेशकस्येबोपकारानुभावो उनुभू यतेतराम्‌ । |! सत्यप्येवे वत्तेमानकालीनस्थिर्ति निरीक्ष्य मनः सीद्ताव । यतः संप्रांत तत्तदेशीयभाषाबे- | चित्र्यं सुतर्रा चित्तोद्रेगकरमू, विशेषतश्र बेद्यजनानामालस्यं च। यतस्तेषामालस्यादीपघपरीक्षण - ८ क # ० ९. 2५. है ८७ 6 0 हूँ # ७ «९. हा कर वीयोणि । कथ नासेते जानारत्रिद॑ चिरवीयेमिदमचिरवीयमिति । तथापि तेणां तत्तहेशवा- हटा 5: 'अण्याउताट7 पका - गलाए कफ तप हा 2 कल २ का उप साबबटकम हर: तय के अथ च देशवेचित्र्याड्भाषावेचित्र्यापातस्यावश्यभाव्यत्वात्तत्तदेशवासिनां तत्तहेशे भेषज- | नामविपर्यासे तत्तदीषबछाभोडबश्य॑ दुःशक एवं। यथा कश्चनान्यदेशस्थोडन्यदशें गत्वा रुग्णम्न- । दौषव जानाति परंतु तस्यौषधस्य तद्देशीय न पयोय चद्वेत्ति तदा निरुपायेन तेन कि कर्तंत्य- सिति निपुर्ण विचाये परमकरुणावरुणालये: श्रीमन्मुरादाबादनगरनिवासिप्रि: श्रीलालाशालि- | स्रमश्रेष्ठिभिः केवर्लं परोपकारबुद्धया नानाविधान्संस्कृतभाषो पनिवद्धावछब्दको शाननकानाय- “ वेदशाखग्रन्थांश्व पयोलोड्यायम्‌ ( आयुर्वेदीयशब्दसागर ) लामाइमिनवः संस्कृतसाषा-सत्तेदइ- । शीयभाषा-प्रचायमाणशब्दासिधानरूपो विनिर्मित: । अयमेतेपामस्मिन्भूतकछे परमश्याधनीय ॥ उद्योग: कस्य सहृदयस्य मनसे न स्वदेत । म्वदेत सर्वेश्यापि मनस इत्यृश्वबाहुरुद्धोपयामि ! | अतन स्तृत्यपारश्रमणाभमूतहू तत्तद्ेशवासिनां तत्तदोषाधेनामाश्रिज्ञानइनन्यसावारण: खल- | प्रकारो 5कार्रीति देतायावन्तों . घन्यवादा एभ्ये देयात्ते मन्मत्याडइपरिपूर्णा एवेति मत्वा मदात्मना || बलपरीक्षा यथाचिता देशकालाद्रपक्षया ? कानाचदाषधान स्वल्पवायाणि, कानिचिशिर- : झुप्रसन्नेन श्दलिकाहक्ष्यन्तेपनन्तावधयों धन्यव|दा:)। अये च' 'आयुपरदीयोपाबिशब्दसागर नासा कोश एमिः कवछ परोपकारबुद्धया निर्मेनंव: विनिमाय मत्सविध प्रेषित: । स व | भया वहुपकातारयाधेति मत्वा सबहुमाने स्वीकृत्य स्वकोये “आ्रीवेडटेखर मुद्रणाछये स॒द्र-॥ यित्वा प्रकाशित: | आइईसे च सत्रविदवत्सु-एतेषां श्रेष्ठिबयाणां श्रीशारिग्रामनज्यवयाणं | बाडक्येदुपि भूयान्पारिश्रमों निरन्तरपरिशीलनेन सनाथीक्रियतामिति || विद्वहणप्रेमामिठाषी-- खेमराज श्रीकृष्णदास, आवकश्श्वर'' छापाखानता-- मुंबई, |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now