श्री सन्धिचन्द्रिका | Shri Sandhichandrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Sandhichandrika by श्री रामचन्द्र झा - Shri Ramchandra Jha

लेखक के बारे में अधिक जानकारी :

No Information available about श्री रामचन्द्र झा - Shri Ramchandra Jha

Add Infomation AboutShri Ramchandra Jha

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
व्यक्चनन्सन्धि २१ गवुत्सवः । गवेश्रथंम्‌ | सवतावी । स्तावकः |. स्थृतावा । धश्ावयिष्यति । भावुकः । गये । जनावौ । १०, ययिह । श्रियायुथ्तः | विधावुदिते । ११, केपि । देवोषि । पण्डितोसौ । १२, गवायनम्‌ । गवोद्धः । ३. गवेन्द्र: । १४, एहि मित्र ३ अन्न पठेव । आगच्छ राम ३ इह मेथिली पुष्प॑ सब्चिनोति । १५. कवी इमोी । शम्भू आगच्छतः । बालिके अभीयाते । १६, अमी अश्नन्ति । अमू आर्ताम्‌ । १७. अथों अपि | अहो आगतः । १८. आ एवं नु मन्‍्यसे | उ उमेश: । शुद्ध करो-- रामात्र एहि, विष्णुभी, कवीमौ, झताण्ड:, दिगेशः, स्वेरः, उपरोक्तम्‌ , दिवों- कसः, अक्षोहिणी, ओंढः, सुखते:, ग्रेजते, केशवौध्बम्‌ , तथेदम्‌ , ग्रेषयति, रामेंहि, उपतः, अेषः, अवेहि, मालाच्छति, प्राच्छेकः, देवोजः, बालोषति माल्ेजते, रामेति, वेधसायोनमः, विष्णवायोनमः, वस्त्वुदकम्‌ , दष्यिद्म्‌, पिन्रणम्‌ , रथीश$, गविन्द्र:, भवुकः, देव अतति । हरौज्च, विष्णौज्व, चेपनम्‌ । गये, चित्रगवाग्रम्‌ , गो उंद्रम्‌ , गो ईंशः, गो उद्धः, । 3558 व्यक्जन-संन्धि व्यक्षन वर्णके साथ व्यक्षन अथवा स्वर वर्णके मेलको व्यक्षन-सन्धि कहते हैं। यथा--तत्‌ टीका 5 तट्टीका । तस्मिन्‌ « इति ८ तस्मिन्निति | -( १) स्तोःश्चुना श्चु!-- सकार और तबगके स्थानमें शकार और चबगके योग होनेपर ( आगे या पीछे रहनेपर ) दन्त्य सकारके स्थानमें तालव्य शकार और तबमके स्थानमें चवरग# होता है । क्‍ क्‍ # शात्‌' सू० । शकारसे पर ववर्गकी चवगे नहीं होता । यथा--विश्नः, प्रशनः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now