रघुवंशम | Raghuvam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Raghuvam  by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथम खर्ग 1 श्ठू सातपस्यात्यये पगसे सलि संक्षिप्ता राशीक्ृता . नीवारस्तृणधान्यानि थासु तासु । नीवारास्तृणधान्यानि इत्यमरः । उठजानों पर्णशालानायज्ञनभूमिष्ु ्वत्वरभागेषु । पर्णश्षाठोटजोइख़ियामू इति अज्ञतं चत्वराजिरे इति चामरः ।1- नि्धदिमिसपवि- छेसुगैवीतितो भिष्पादितो रोमन्थश्रर्वितचवेण यस्मिच्नाश्रमें तमू ॥ अभ्युस्थिता झिपिशुनैरति थी नाशध्रमों न्सुखाय । पुनान पबनोद्धुतैधूमेराहुतिगन्धिमिः ॥ ५३ ॥ अभ्युत्थिताः श्रज्वलिताः । होमयोग्या इससे । ससिद्धेज्मालाहुतीजुद्दोति इति चचनात्‌ । तेषामझीनां पिशुलिः सूचकेः पचनोद्धुतै । आइुतिगन्थों येषामस्ती ्पाहुति- शन्धिनः तै्यूमैराश्रमोन्सुखानतिथीन्पुनानं पविज्नीकुवीणसू ॥ कुछकमू ॥ अथ यन्तारमादिद्य घुयोन्विधामयेति सः । तामबारोददयत्पल्नीं रथाद्वततार चच ॥ ५४ ॥ अधाश्रमपराह्यनन्तर स राजा यन्तारं सारथिमू्‌ । घुर॑चहन्तीति घुर्यी युम्या। 1 ्युरो थद्डुकी इति यत्मत्ययः । घूनहे धुर्यघौरयघुरीणाः सपुरंघरात इस्यमरः । धुयो- न्र्थाश्वास्विश्रासय विनीतश्रमान्कुर्षित्यादिस्याज्ञाप्य ता पल्नीं रधादवारोहयदवत्तारितवा- न्खर्य चावततार । बिश्रमय इति हस्वपाठि जनीजूष्‌- इति मिले मितां हस्त इति हस्वः । दी्षपांठे मितां हखः इति सूत्रे वा वित्तविरागे इद्यतो वा इत्यनुवर्स व्यचस्थितविभाषाश्रयणाद्धस्तासाव इति श्रत्तिकारः ॥ तस्मे सम्याः सभायोय गोप्त्र शु्ततमेन्द्रियाः | अद्दणामते खुमुनयो नयचश्ुषे ॥ ५५ ॥ सभायां साधवः सम्याः । सभाया यः इति यप्रययः । शुपतमन्दियां अल्ान्तनियमिते- स्थिया सुनयः समायौय गोप्े रक्षकाय । नयः शाख्रमेव नचक्छुस्तरचाविदकं प्रमाण यस्य तसमे नयचक्ुष । अतएवहिति अदस्ताय । पूज्यायेत्यर्थः 1 अहः अरंसायामू इति शतुम्रद्ययः । तस्मे रज्ञिध्ईणां पूजां चकछुः 1 पूजा नमस्थापचितिः सपर्याज्ञाईणाः समा इत्यमरः ॥। बिधे+ सार्यतनस्थास्ते स ददर्श तपोनिधिस | अन्यासितमरन्धत्या स्वाइयेव दविभुंजम्‌ १६ ॥ स राजा सायंतनस्थ साथभवस्थर । सायंचिरम्‌- इत्यादिना य्युत्मस्ययः। विधजपट्टो- सादानुष्टानस्पान्तेधवसालि ६सन्घरत्यान्वासित पथ्थादुपबेशनेनोपसेवितम्‌ । कमेणि क्तः । उप+ सर्गवशात्सकर्मकत्वम्‌ अन्वासरेनाम इस्यादिवदुपपर्यत । तपोनिर्षिं वसिषम्‌ । साहया खाहादेव्या । अधामायी. स्वाद व इुतमुक्तिया इसमरः 1 अन्वासितं इविभुजसिव | दद्ी । समित्पुष्पकुशास्यम्बुसदजाश्वतपाणिक । जप होम च कुर्वाशो नार्भिवायों ट्रिजो अंवेत. ॥ इसानुष्ठानस्थ मध्येपभिवादननिषेघादिघेरन्ते ददर्शोद्युक्तमू । अन्वासन _्वानु पत्त्रताधघर्मेनीक न तु कमौज्ञत्वेन । विधेरन्त इति कर्मणः संमाप्यभिधानात ॥ तयोजेयुदतुः पादान्यजा राक्षी च मागधी। तो सुरुमुरुपल्नी च शीत्या प्रसिनसन्दतुः मे ९3 ॥ सागघी शरनानी राशी झुदक्षिणा राजा व डे २र. पादाछगद्




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now