श्री अभिधान राजेन्द्र [भाग २] | Shri Abhidhan Rajendra [Bhag 2]

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Abhidhan Rajendra [Bhag 2] by विजयराजेन्द्र सूरी - Vijayrajendra Suri

लेखक के बारे में अधिक जानकारी :

No Information available about विजयराजेन्द्र सूरी - Vijayrajendra Suri

Add Infomation AboutVijayrajendra Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(के) आइक्खिसए आहक्खिचए-आख्यातुम्‌-अच्य० । कथयितुमित्यरथ्थे, छु० ३ ज० रेदे खूच । आइगर-आदिकर-ति० । आदि करोतति अद्देत्वादावषि 2 । रिया डीप्‌,। प्रथमकारके, प्राकृललाकत्तेरि, चाच० “ तेण कालेण तेण समएणं समणे भगरव मद्दाचीरे के है (खत्र-१०१0) औ० । “ते सब्बे पावाउया आदिगरा मे (सत्र-४१००) | खूत्र०२ शु०९ अ० | आदौ-प्रथमत. ख्ुतघम्मों- चारादिय्रन्थात्मक कमे करोति तद्थेप्रयायकत्वेन प्रणय- तीत्पेच शील.। भ० १ शु० १ उ० £ सूत्र । आदिः-झुतघमस्य प्रथमा प्रवृत्तिस्तत्करणशीलः । रा० स्वस्घतीथोपेक्षया घमे- स्येति। कल्प०१ अधि०२ क्षण १५ सूत्र । जी० तत्करणदवतुर्वो। थ० २ झअधि० ६१ जछोक। श्ुनधर्मस्य प्रथमप्रद्त्तिकारके तीथेकरे च। आवच० ४ झ० १ गाथा। स०। “ नमोत्थु णे अरिदतार भगवंताण आदिगराणं तित्थगराण ” । रा० 1 इृद्दा55दी फरणशीला आदिकरा अनादावपि भवे तदा तदा तत्तत्कमौश्वादिसम्वन्धयोग्यतया विश्वस्यात्मादिगामिनो जन्मादिपपश्चस्थति हृदयम्‌ , अन्यथा-अधिकृतश्रपश्चा5- संभवः, प्रस्तुतयोग्यता चैकर्ये प्रक्रान्तसंवन्धाउसिद्धे- झ- तिश्रसक्षदोीषन्याघातात्‌ , मुक्कानामपि जन्मादि प्रपश्चस्या55 पत्तेः । प्रस्तुतयोग्यताउमाव<5पि प्रक्रानतसम्बन्धाउविरोधा- दिति परिभावनीयमेतत्‌ । न च तत्तत्कर्माणवादरेव तत्ख- भावतया55त्सनस्तथा सम्बन्धसिद्धि,, ड्विछत्वेन अस्यपो- भयोस्तथाखभावापेज्षितत्वात्‌ , अन्यथा कल्पनाविरोधाव्‌ , न्यायानुपपते , न द्वि कर्माएवादेस्तथाकश्पनायामप्यलो- कफाकाशन, सम्बन्ध , ततस्य तत्लेबन्धखभाषत्वायोगात्‌ , अत्तत्स्वभावे चा5उलोकाकाशे विरुध्यते कर्मोंगवादेस्तत्स्व- भावताकल्पनेति स्यायाद्भुपपत्ति,, तत्स्वभावताज्लीकरणे चास्यास्मदशभ्युपगतापत्ति., न चेय स्वभावमात्रवादससिद्धिः, तदन्यापक्तित्वेन खामभ्याः फलद्देतुत्वात्‌ , स्वभावस्य च- तद्न्‍्तगतत्वेनेएत्वात्‌। निर्लांठितमेतद्स्यत्न इति आदिकरत्व- सिद्धि. ॥३॥ ल० 1“ ययप्येषा दादशाज्शी न कदाचिन्नासोन्न फदालचिक्ष भवाति, न कदाचिन्न सविष्याति। अभृष्य, भवाति च, भविष्याति च” इति चचनात्‌ नित्या द्वादशाक्ली, तथा- £यर्थापेक्षया नित्यत्वे, शब्दापेत्षया तु स्वस्वतीर्थ श्रुतधर्मा- द्किरत्वमविरुदधम्‌ । ध० २ अधि० ६० ग्छोक । आइशुण-आदिशुण-पुं० । आदौ शुणः सप्तमीतत्पुरुष-। सद्दभाविनि गुण, झाच० ४ अ० १५७३ गाथा । ( सिद्दाना- मादिगुणा एकत्रिशत्‌ , ते जे ' सिद्धाइशुण ' शब्दे सपसमभागे द्रष्ठब्या ) आइग्घ- आ प्र[ू-धा० । आह, प्ला-स्वा० पर० अनिद । गन्धोपादाने, ठ॒छ्तं च। बाच०। 'आश्रेराइन्घ ?॥०। ४। १३॥ इति हेमप्राकृतसजेणाउडजिपतर्वैकल्पक आइस्घाउउदेशः । आश्ग्यइ | आर्धाअइ | जिप्रनीत्यर्य, | घ्रा० । आइशच्च-आदित्य-पु० । रूंष्णराज्यवकाशान्तरस्थलोकान्ति- कसशकफार्चिमालिविमानस्थे लोकान्तिकदेवविशेषे, झ्ञा० १ श्रु० ४ आ० ७७ सूभ् | स्था० | भ० । प्रैवेयकविमानविशेषे , नाज्निवासिनि वेमानिकरेत्रविशषे थे | प्रव० २६७ द्वार । खमयावलिकादीनामादो भत्रे, बहुलचचनात्‌ त्यभ्नययः । खू० अऋभिषानराजेन्द्र! । अआइयच भ्र० २० पाहु० १०५ सूत्र भ्र०। सूथ्य, आावच० ४8 झण० ॥३ खय्येस्थादित्यसंशा यथा-- दर से केणट्रेण॑ मंते ! एवं बुचचइ-सरे आइचे ९, सेरे अरइसे गोयमा ! सरादिया ण॑ समयाह वा आवलियाइ वा ०जाव उस्सप्पिणीह वा अवसप्पिणीह वा से तेणट्वे्ं गोयमा ०जाव आइये बरे आने छरे। (सत्र०४५५) अथादित्यशब्दस्यान्वर्धाभिधानाथाद्र-- सेकेणनित्यादि * £ खराइय खशि--सूरः--आदि---अ्रथमो येषां ते सूरादि- काः के, इत्याद-समयाइ व” ज्षि-समया+-अदोराजादि- कालमेदानां निर्विभागा- अंशाः , तथाद्वि--सूर्योद्यमर्चानि रझूत्वा अद्दोराजारम्मकः समयो गएयते आचलिकामुहचत्तो- दयश्च * से तेशमि ! त्यादि, अथ तेनार्थेन खूर--आदिरत्य ईं- स्युच्यत इति आदो अद्दोरात्रसमयादीनां भव आदित्यः इ- ति च्युत्पत्तेः । त्यप्रत्ययश्चद्दा5र्षत्वादिति ।भ० १९शु० उ०। खू० प्र० । खे० प० । आदित्यस्थास्तित्वम्‌--- शा5इसो उणएद , ये अत्थमेह ॥ ७ »<॥ सर्वशल्यवादिनो-शाक्रियावादिन सर्वाध्यक्षामादित्योद्टम- नादिकामेव फ्ियां तावजन्निस्चन्तीति दुशंयति-आदित्यो दि सर्वेजनप्रवीतों जगत्परदीपकल्पो विवलादिकालविभागकारी स॒ एवं ताचन्न विद्यते , कुतस्तस्योद्ठभनमस्तमयने या? यघ्छ जाज्वल्यमान तेजामणएडले दश्यते तद्‌ ख्रान्तमतौनां द्विचन्द्रा- दिप्रतिभाससुगतण्णि काकटप बत्तेत । (सून्न०।) अयैतन्मतस्य निराकरणम-तथाहदि-आगापानाडुनादिप्रतोतः समस्तानध- कारक्षयकारी कमलाकरोद्घाटनफ्टीयानादित्योहकृमः प्र- त्यदद भवन्छुपलक्यते । तत्किया च वेशाइशान्तरावाप्त्या.5- न्‍्यत्न देवदत्तादी प्रतीताउच्यमीयत इति | सूत्र० १ श्लु० १२ ० | खुयोधिष्ठिते गगने दिवानिश वम्श्रभ्यमाणे लो- कप्रकाशकरे तेजोमणडले, “अग्नी प्रस्ताउ5हुतिः सम्य-गा- दित्यशुपतिष्ठने । आदित्याज्ञायते च्ृष्टि-उृष्टरश्न ततः ध- जा.” ॥ १॥ इति! मनुना अभिह्ठुतद्रब्याणा दृविराज्यादीनां परमाझछुमात्रतया3वस्थितानां दम्धशेषाणा खुर्यरश्मिकर्षणेन सथलोकप्राप्त्या दृष्ठिद्त॒त्वमुक्तम, तथ्य मरडलार्थपरत्व पव सस्भवाति | बाच० । अर्केदूक्ते , पुं। आदित्यस्थावत्यभ्‌ रायः यलाप. आदित्यापत्ये , पुं० ख्री०। वाच० । आइच्चो थ द्वोई चोधच्यो ” ॥ १४ ॥ ( साध्यगा० ) | आदित्यास्यायमा- द्त्य. पत्थुतच्तरपद्यमादित्यदितिरिति ब्याधपदवादस्त्यकू । आदित्यस्थाउयम्‌ । आदित्यः । ( “अनिद्र्मि अणपवादे छ दित्यदित्यादित्ययमपत्युत्तरपदात्‌ ज्य.” ॥ ६1 १। १५॥ पश्य धायाजतीयेडथे इदं चर्ज अपत्याययथें य* अणोउपवादः ठद्विषये च ध्य स्यात्‌। इांते जय ॥) व्यश्जनात्पञ्षमान्तल्‍्था* था खरूपे चा ” ४8१३४७॥ इति पाक्षिक एकस्य यकारस्य लाप | आदितद्यचारनिष्पन्नत्वादुपचारतों भासोउप्याददित्य- (डय०)। आदित्यसस्वन्धिनि तध्चारनिष्पन्न मासादौं, स जेक- स्य दक्तिणायनस्योत्तराययुस्य वा ध्यशीरव्याघकद्निशतपमा णुस्य पष्ठभागमान- । यदि वा-आदित्यचारनिष्पन्षत्वाहुप- चारतों मासोउप्यादित्य । व्य०१ उ० “जरुस जझओ आरश्चों, डपएइ सा भचइ तरू्व पुष्बद्सा” ॥ (४७०) | आचा०१ छु०१




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now