पउमचरियं | Paumchariy

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Paumchariy by डॉ. हर्मन जेकोबी - Dr. Harman Jacobi

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ. हर्मन जेकोबी - Dr. Harman Jacobi

Add Infomation About. Dr. Harman Jacobi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
लयनाबाबकसननर चिफ्०्ठेण्टघं0छ : फिए. ४. हे. हि 1-40 सम्पादकीय किश्चित्‌ । १-२ ग्रन्थानुक्रमो विषयानुक्रमथ् । ३-७ सै.उते।पंठा5 8पर्व (०ताब्ट्प्ंता8 (० इॉदट किध०तपटां0ा 8 “पउमचरिय 'प्रथमवि भागस्य विषयानुक्रमः १-३७६ १ सुत्तविदाणों नाम पढमों उदेसो । १-७ भरतस्य ऋद्धि: । ३५ २ सेणियचिताविहाणो नाम बिइओ उद्देसो । ८-१८ ब्राह्मणानामुत्पत्ति: । ३५ वोरजिनजन्म, सुरक़तो जन्मामिषेकश । ९ ५ रक्‍्खसबंसाहियारों नाम पंचमों उद्देसो । ३७-५६ वीरस्य प्रतज्या, ज्ञानस्‌ु , अतिशायाश् | १० इश्चाकुवेरा: । ३८ केवछमहिमार्थ देवानामागमनम्‌ । १ सोमबंश: । ३८ बीरस्तुति: । ११ विद्याघरवंश: । ३८ समवसरणम्‌ । १२ अजितजिनचरितम्‌ । श्र वीरस्य भगवतों देशना । १३ सगरचक्रिचरितिम्‌ । ४२ श्रेणिकस्य पश्मचरिते संशय: । १६ पृणेघन-त्रिलोचनयो: पूवेभव: । ४३ ३ विज्ञाइरछोगत्रष्णणों नाम तइओ सहस्रनयन-मेषवाहनयो: पूर्वेभव: । श्४ उद्देसो । १८-३० सगरचक्रि-सहलनयनयो: सम्बन्ध: । ४५ श्णिकस्य गौतमपार्थवें गमनस्‌, प्रष्ठा च |... १८ छ्वापुरी । ४६ छोकः । १९ तीबेद्ररा: । हद जम्बूदीप:, तदतक्षेत्रादि । १९ चिसा ) श््८ काल: । २० सगरपुत्राणाम्ापदयात्रा नागेन्देण दहन च ।.. ४९ दायफलम | २१ भगीरथपूवभव: । ड ष्र्‌ कुलकरा ऋषभस्वामिचरित च । ९ महाराक्षसस्य वैराग्य पूवेभवश्र । ५३ देवकृत: ऋषभजिनजन्मोत्सव: । २३ राक्षसवंदा: । ध््ध्ु मेरुपबेतेडमिषेक: । २४ ६ रकक्‍्खस-वाणरपव्यज्ञाविहाणों नाम विधाघराणामु्पत्ति: । २९ छ्ड्दो उद्देसो । प;७--७३ ४ लोगद्रि[-उसभ-माइणाहिगारों नाम वानरवेदा! । ष चउत्यो उद्देसो । ३०-३७ धर्म: तत्फलें च । थी ६५ जेयांसगृदे ऋपभर्य मिश्ाप्रापि: । ३१ ७ दहमुदविज्ञासाहणों नाम सत्तमों ऋषभजिनदेशना ३२ उदेसो । ७३-८५ बाहुबलिदीक्षा । ३४ ८ दहम्ृदपुरिपवेसो नाम अदमो उद्देसो। ८५-१०४




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now