चन्द्र महीपतिः | Chandramahipati

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Chandramahipati by श्रीनिवास शास्त्री - Shrinivas Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीनिवास शास्त्री - Shrinivas Shastri

Add Infomation AboutShrinivas Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( २६ ) बधकाव्यनिर्मातूमाघवत्‌, शिवराजविजया दिकाव्यनिर्मातृभीमदम्बिकादत्तवत्‌+. नजा- काव्यादिनिर्मातृहरिद्विजवच्च कविरयं श्रीनिवासशास्सिप्रवरो5पि राजस्थानीय । अनेकेपां पाबनवरिताणा राज्ञां महाराजानामिव, पष्टितप्र्ण्डाना वैज्ञानिकधुरन्धराणामिव च॑ राजस्थानस्य पुष्यभुमिरेताहशाना कविपुद्नवानामप्युवेरा श्रसविभ्ीति सदर श्रम देसन्‍नेव गशुर्णैकपक्षपातिनों निमेत्सरा सामिका । (६ ) इद्द हि नानाश्ञास्ताणा मनोरमसमन्वयवत्‌» नवप्रभाभाखराणा जीवनों परयोगिनां समस्ताना यानादिसाधनानाम्‌, शस्त्रास्ताणाम& यस्जाणाम/ वादानाम, व्यव- द्वारपाद्धापि तथा नाम व्तोद्दारी सनिवेशोइक्ियत, यथा नाम कवेरस्य सवेन बहुज्ञता बहुदशिता च प्रस्फुट प्रतिभासते । विरठा एवेदादशा क्वयो च्युवज्ञा विद्वांसश । ( ७) इद स्‌र्याचद्रमसोरश्यास्त्मया, नर्क्ता दनस्यावस्थापर्याया , शरद्वसन्तन द्वेमन्तादोनामवृना प्रतय » वनोपबवनरम्यदम्यनदनदीसरित्समुर्पवेतदरदादिस निवे शानां बणनानि च चेतश्वदुल्यम्ति तथा सजीवानि सात, यया द्र॒प्ट पुरस्ताबित्रमिवा झुयन्ति1. सहद्विस्मृत्यात्मान सुग्पो विदग्धो जनो$लौकिके करिमेश्वनानन्दापार- पारावारे चिर निमजत्येव, यावदुन्मजति तावत्‌ पर कश्वनाददौष पुर प्रपपन्नात्मनि विलीनयति सद्ददयम्‌। नेमानि कथप्िदपि द्वीयते कादम्भर्यादीनां यर्ण्नेभ्य इति मुफ्क्ण्ठ॑ वक्त श्यते।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now