क्रियारत्न समुच्चयना | Kiriyaratansamuchya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kiriyaratansamuchya by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विभक्तिप्रयोगविमार्ग: । प्‌ एते तकटमध्यगीष्महि | अत्र. स्थानडये5प्येनेनैव भूर्तप्र्यय/ उमयत्राप्याशंस्पेसे विद्यमानलवांडिशेषस्यानातिदेशात्‌ । - उपाध्यायश्रेदागतः एतैस्तकॉडघीतः “1 उपाध्यायश्रेदागच्छति .एंते तकंमधीमंहे । पक्षे |. उपाध्यायश्रेदागमिष्येति एते तककमध्येतास्महेःः ।' सामान्यातिदेशे ! विशेषस्याधनतिदेशात्‌ हास्तनीपरोक्षे «ने भवतः॥ आरंस्यादन्यत्र, गुरुरागमिष्यति तकंमध्येष्यते मेत्रः ॥' १३॥ अथ कालत्रये वर्तमाना। 'क्षेपेष्पिजात्वोवचेमाना 1५०१ र। क्षेपो गहाँ,. तस्मिन्‌ गस्‍्यें व्तमाना सर्वेषु कालेषु३ :अपि तंत्रभवान्‌ जन्तून्‌ :हिनारति । जात॒ु- तत्रभवान अनूतं भाषते। घिग्गहामहे.॥ १४॥ “कथमि सप्तमी च॑ं वा ”?। ५1४। १३। क्षेपे गस्ये सर्वेषु कालेषु सप्तमी- वत्तेमाने. वा भवतःः |. कर्थ नाम * तत्न- भंवान्‌ . मांस भक्षयेत, मांस सक्षयति । घिग्ग्लमहे |: अन्याय्यमेतत्‌-। पक्षे हस्तन्यादेय आशीवेजोः संवी . अपि। क्थ नाम तत्नभवान्‌ मांसमभक्षयत्‌ अवभक्षत्‌. भक्षयांचकार -भक्षयिता भक्षयिष्यति.- अमक्षयिष्यत्‌ वा .। : अन्रः सप्तमीनिमित्तमस्तीति भूंते क्रियातिपतने वा क्रियातिपत्तिरप्युदाहारि -। भवि- प्यति तु क्रियातिपतने क्रियातिपत्तिरेवेका' -नत्वन्याः-1:-कर्थ - नाम ततन्नभवान्‌ सांसमभक्षयिष्यत । क्षेपादन्यत्र। कथ्थ-नाम तत्रभवान्‌ साधून्‌ अपूपुजत्‌ |: एवं: यथाप्राप्तं वत्तेमानादयो5प्युदाहायो+॥ १५ ॥ :इति वंत्तेमानाव्यात्ति।१। : 1) . अथ सप्तमी ॥ “विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रनआथेने? ५७२ ८। विध्या: दिपु षट्सु संवेप्रययापवांदो सप्मीपश्चम्यो । विधिरप्राप्ते नियोगः क्रियायां प्रेरं> णेत्थः। अज्ञांतज्ञापनमित्यके। कर्ट कुर्यात्‌, केरोतु भंवान्‌। प्राणिनों न हिंस्यात , ने हिनसरतु भवान। प्रेरणायामेव यस्यां प्रत्याख्याने भ्त्यवायस्तन्निमन्त्रणम्‌ | इच्छा- मन्तरेणांपि: नियोगत॑ंः कत्तेव्यमिति यावत्‌ | छिसन्ध्यमावश्यकं : कुर्यात्‌ करोतुः भवान्‌ । सासायिकंमधीयीत, अघीतां भवान्‌ | यत्र. परणायामेव -पद्याख्याने कामचारस्तदामन्त्रणम्‌।. इहासीत आस्तां भवान्‌.। इह शयीत शेतां भवान्‌, यदि रोचते। प्रेरणेव सत्कारपूर्विकाइघीष्टम्‌ ।अध्येपर्ण तल्नज्ञानम। नः प्रसीदियः प्रसीदन्तु गुरुपादाः | तल्नज्ञानं कर्मतापन्न॑ नोउस्मन्यं प्रसादपूर्वकं दयरित्यर्थः [: रत स्क्षेत्‌ रक्षतु मवान्‌ ॥. सेप्रइनः संप्रधारणा॥ किंतु खलुभो-व्याकरणमध्धीयीय-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now