द्विरगमं एत्शोधनं दत्तकुमुहूर्त व्यवास्तथा | Dviragaman Eshtshodhan Dattakmuhoort Vyavastha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dviragaman Eshtshodhan Dattakmuhoort Vyavastha by पंडित रामयत्न ओझा - Pandit Ramyatna Ojha

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित रामयत्न ओझा - Pandit Ramyatna Ojha

Add Infomation AboutPandit Ramyatna Ojha

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
एप्ट झोधन उ्यवस्था । ३३ गर्भ चन्द्रसमं जन्मतममानं तेथर्वाहि ॥४॥ इति हृषट शोधन व्यवस्था । ग़थ दत्तक सुहते व्यवस्था । तत्न आपुत्रस्य गतिनारिति इति सत्र प्रसिद्धलाव पूत्र रहितःभमृतप॒त्रोवा “झपुओ यृत इत्नोवा ध्यादि” शोनकोक्तिन पुत्र प्रतिग्रह कुयाँत ग्रपत्नणत्र कतेव्यः एन्र प्रतिनिधि! सदा पिग्टोदकक्रियाहतोः यस्मात्तसमागयलतः। इथुक्तेः । यद्यपि श॒ज्तनि अयोदशविधाः पुत्रा उक्तःः तथापि कल्ो “ दतौरसे तरेपान्तु पुश्नतलित परिगहः” इति शोनकोक्तेन दतकोरसमिन्ना . नां पृत्रले ने निपेधात्‌ अरसामावे दत्तको शृहीतव्यइति प्रा ' चीनानां सिद्धान्तः सोए तयानगोत्रश्नेन्युस्यः समान गोत्र जामभावे पालये दम्य गोत्रजय्‌ ? इल्ुक्ेः । तत्र परगोत्रोवा पिमागिनेयों दोहित्रों वा द्िज्ञानां न दत्तको भवितुमधति शूद्राण+तु भवाति दाहित्रों भागनियोवा शुद्रार्णा विद्ेतः सुतः” इतिस्मरणात्‌ । पिण्डोदकक्रिया हेतीरट्ुक्ते! वतमाने ओर्सपुत्रे तस्य पातित्यादि सैभावनायां पिरवदानाथापि कारगहित्येन पुकंषः पुत्रप्रति निर्विकुर्यात इति शांत सिद्धा न्तः तथा क्रीदास्सी न साोमिवितुमह ते ततत्रो वा नपिण्ड दानायपिहाराति। यथा क्रसक्रीतातु य; नारी नहापत्यमिधीयते | ने सा देवे न ता पिश्ये दास्तां कवयो बिहुः ॥श॥। आनिन्दितेः खी वितहि! अनिन्‍्या मेवति प्रजा ॥ निन्दिर्तेनिन्दिता नणां तस्मात्रियां विवर्जयेत्‌ ॥२॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now