श्रीगुरुसंहिता | Shriguru Sanhita

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shriguru Sanhita by वासुदेव नन्द - Vasudev Nand

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव नन्द - Vasudev Nand

Add Infomation AboutVasudev Nand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(२६) अष्टमोड्घ्याय: । ३ स्वाज्षमुतेन सह मर्नुकामाया+ विधवायाः आत्महत्यागाः वारणम [ २ प्रदोषप्नतकथानिर्पणम्‌ 1 ३ अश्पुत्रस्य विदुधकरणम्‌। ४ चन्द्रसेनराजकथा । ५ जम्मांतरे स्व॒त्पुत्रो भविष्यामि इति तस्थै बरदानं | नवमो5घ्याय: । १ परमभक्तरजककथा ! २ रज़काय जम्सास्तरे राष्यदानम्‌। ३ श्रीपादश्नीवल्लमावतारसमातिः | दद्ममोउष्यायः । १ बल्लमेशविप्रकथा | २ भक्तघातितस्करमारणम । ३ गुस्श्पेण वर्तमानस्यापि आदुभुतमाहात्म्यबर्ग नम्‌ 1 एकादुशो उध्यायः ह शृदयेबतार वर्णनम 1 ३ प्रदोपम्रत कुबीणावा; अंबाया: नदरेजैन्म । ३ नस्मनः प्रभृति ओकारोच्चारणम्‌ ४ नृद्रेस्पनयनानन्तर बेदशान- वर्णनम्‌ 1 ७ चनुयाश्रमस्य महस्ववर्णनम्‌ ) ६ मावांबया कृत गहस्थाश्रम- महच्ववरणनम्‌ 1 द्वादशो5्ध्याय: । १ शरीरस्प नश्वरत्यवर्णनम्‌ । २ धर्ममहक््तवर्णनम ) ३ मात: पुन्रद्ववजननानन्तरें स्वस्य संन्यास्ग्रहणप्रातिशा । ४ माठर्दत्ताव्रेयहूपदर्शनम | ५ श्रीगुरोः काशीक्षेत्रे गसनम्‌। ६ कछी सन्यासः शाख्रमतो न वा इति बिचारः | ७ नरहरे; संस्यासग्रहणम, 1 ४८ गुरुपरंपरावर्णनम्‌ । त्रयोदशो 5ध्यायः। $ श्रीगुरोः शिष्यबर्णनम्‌ | २ पुनः स्वगआम प्रत्यागंमनम | हे खभगिन्या रत्नया संबादः । ४ गौतम्या उत्पत्तिकथा । ५ मर्तु समागतस्थ द्विजस्थ रोग शमनम | & स्वशिष्ये: सद्ट मिश्लाअहणम्र ) चलुदेशोडघ्यायः । १ सायदेबस्य स्लेच्छमीतिवर्णनम.) २ गुरुकृपया म्लेब्छमीतिवारणम,। पंचदुशो डघ्यायः | १ गुरोरन्तर्धाने कारणवर्णनम, 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now