अन्नं बहु कुर्वीत | Annam Bahu Kurvita

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Annam Bahu Kurvita by जितेन्द्र बजाज - Jitendra Bajaj

लेखक के बारे में अधिक जानकारी :

No Information available about जितेन्द्र बजाज - Jitendra Bajaj

Add Infomation AboutJitendra Bajaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पुरी २८.३.९६ तस्मादन्न परं लोके सर्वलोकेषु कथ्यते । अन्नाद्‌ बल च तेजश्व प्राणिनां वर्धते सदा | अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत | प्राणदानाद्धि परमं न दानमिह विद्यते | अन्न वापि प्रभवति पानीयात्‌ कुरुसत्तम | नीरजातेन हि विना न किश्वित्‌ सम्प्रवर्तते ॥। नीरजातश्र भगवान्‌ सोमो ग्रहगणेश्वरः । अमृतं च सुधा चैव स्वाहा चैव स्वधा तथा । अन्नौषध्यो महाराज वीरुधश्व जलोद्धवाः । यतः प्राणभुतां प्राणाः सम्भवन्ति विज्ञाम्पते । देवानाममृतं ह्त्न॑ नागानां च सुधा तथा । पितणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः | अन्ममेव मनुष्याणां प्राणानाहुर्मनीषिणः । तच्च सर्व नरव्याप्र पानीयात्‌ सम्प्रवर््तते । तस्मात्‌ पानीयदानाद वै न वरं विद्यते कचित्‌ |। तच्च दद्याचरो नित्यं यदीच्छेद्‌ भूतिमात्मनः । धन्यं यशस्यमायुष्यं जलदानमिहोच्यते । शन्रृश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः || सर्वकाममवाप्रोति कीर्ति चैव हि शाइवतीम्‌ । प्रेत्य चानन्त्यमरनाति पापेभ्यश्र प्रमुच्यते | तोयदो मनुजव्याप्र स्वर्ग गत्वा महादुते । अक्षयान्‌ समवाप्नोति लोकानित्यब्रवीन्मनुः ।। निश्चलानन्द: ।। २२ ै|




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now