ज्ञान - प्रदीपिका | Gyan - Pradipika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gyan - Pradipika  by रामव्यास पाण्डेय - Ramavyas Pandey

लेखक के बारे में अधिक जानकारी :

No Information available about रामव्यास पाण्डेय - Ramavyas Pandey

Add Infomation AboutRamavyas Pandey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ज्ञान-प्रदीषिका-। -मिश्रे मिश्रफल॑ त्रू यात्‌ श्रह्मणाश्व वर्ल॑ क्रमात्‌ । शिलां भानोवुधस्याहुः सत्पाल' तूषर विधोः ॥७० सिंतस्य मुक्तास्फरिक प्रवाल॑ भूछुतस्य च । धथस' भानुपुत्र॒स्य मन्लिणः स्यान्मनःशिल्ा ॥७ ह॥ नील शनेश्व वैड्य भ्गोर्मरकर्त विदुः । सूर्यकान्तो दिनेशस्य चन्द्रकान्तो निशापतेः ॥७२॥ तक्तइग्रहवशाहरण तसद्राशिवशादरपि बंलावछविभागेन मिथ मिश्रफल बदेतू ॥७१॥ ब्राशों ठुखगैद् एड युक्त वा मर्यमूषणम । तत्तद्राशिवशादन्य तत्तद्र प॑ विदिदिशेव, 1४४). ५... .. $ श्री महातरीर ६०: इति घातुचिन्ता । श्री महा। पंप रमन बगल लय बराक | टठफ क्ताइ' ७००० मूलचिन्ताबिधो शा क्षुद्सस्यानि भोमस्य सस्यानि बुधशुक्रयोंः ॥१॥ कत्ताणि शस्य भानोश्च वृत्तश्रन्द्रस्य बल्री । गुरोरिच्षुध गोश्विश्षा भूखहाः परिकीर्तितोः ॥श शनिधूमोरगाणाश्र दिक्तकण्डक्मूर॒हाः । अजञालिक्षुद्रसस्यानि वृबकर्कितुछालता ॥शा कन्यकामिथुने दुत्ताः कण्टक्रहध टे झुगे। इक्तुमीनक्रमाल्यंच केचिदाहुमेंनीबिणयः ॥»॥ अकण्टकदुमाः सोस्याः ऋछूरा। कयटकमूरुहाः । युग्मकण्यकमादित्यों भूमिज्ञो हस्वकशदकः ॥॥ वक्राश्व कण्टकाः प्रोक्ताः शनेश्व रभ्ुुज्ंगयोः । पापग्रहार्णा क्षेत्रणि तथाकर्डकिनो द्रुमाः ॥#॥ शिष्टकत्ताणि सोम्बस्य भ्रुगोनिष्कश्टकहुमाः । कदली चोषधीशस्य गिरिवृत्षा विवस्वतः ॥७॥ वृहत्पत्युता दृत्ती नारिकेलादयों शुरो३ । तालाएन श्व राहोश्व सारासारों तरू बदेत ॥८॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now