मनुस्मृति | Manu Smrti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Manu Smrti by सत्यभूषण योगि - Satyabhushan Yogi

लेखक के बारे में अधिक जानकारी :

No Information available about सत्यभूषण योगि - Satyabhushan Yogi

Add Infomation AboutSatyabhushan Yogi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२१ अभिहितं चापस्तम्बधमंसूचे-- 'सह॒देवमनुष्या अस्मिल्लोके पुरा बभूवु:। अथ देवा कर्मंभिदिवं जग्मुर- हीयन्त मनुष्या: । तेषु ये कर्माण्यारभन्ते सह देवेत्नह्मणा चामुष्मिन्‌ लोके भवन्ति। अथतन्मनु: श्राद्धशब्दं कर्म प्रोवाच । प्रजानि:श्रेयसं च । आपस्तम्ब० २.१६.१ कृता च बृहस्पतिस्मृतौ मनुस्मृतिस्तुतितति:-- वेदार्थप्रतिबद्धत्वात्‌ प्रामाण्यं तु मनोः स्मृतम्‌ ।.....” मन्वर्थंविपरीता तु या स्मृतिः सा न हास्यते ॥ वृहस्पतिस्मृति: संस्कार: १३ एवं स्मर्तव्याध्नुसतंव्या ध्व्या च जीवने मनुस्मृतिमनिवे: प्रणवजपपर- भंविष्यति च प्रसाद: स्मरारे: । पूरवमेवाइभिहितं यन्मनुमंननादिति | मनन कस्य ? प्रथम तु श्रते्मनन विघीयते । कृत॑ मन्त्रनिवंचनं यास्केन 'मन्त्रा मननादिति । मनुना यत्कथित॑ं तत्सव वेदे-- यः कह्िचित्कस्यचिद्धमों मनुना परिकीतितः । स्‌ सर्वोष्भिहितो वेदे सर्वज्ञानमयों हि सः ॥ मनु० २.७ श्रुती च॒ यदुपदिष्टं तस्य विनियोगो निदिश्यते स्मृतिकारेण दिग्देशकालानु- सारम्‌। स्वर्णरूपा हि श्रूति:। विभिन्नानि विभिन्नजनकालोपयोगीनि भूषणानि क्रियन्ते स्मृतिकार: । स्वर्णकारविना स्वर्ण: सम्यगुपयोगाहों न भवति । स्मृति विना श्रुतिरपि जनेरवगम्या समाचरणीया च न भवति। पर नेदं विस्मतंव्यं यत्सवं- मपि भूषणजातं शुद्धस्वर्णमयरमंव तिष्ठ त्‌। यदि श्रृतिस्मृत्योविरोध: स्यात्तदा श्रुतिरेवानुसतेव्या--विरोधिवचन च प्रक्षेपरूपं स्थाद यथा$5चार्यरामदेवभहो- दयन “भारतवर्षतिहास पुस्तके विशदीकृतम्‌ । निम्नइ्लोकेषु मनुस्मृतिः श्रुतेरेव प्रामाण्यं स्वीकरोति सवंतोभावेन । मनु: पुनः पुनः श्रुति प्रशंसति--




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now