वटेश्वर सिद्धान्त | Vateshwar Siddhant

77/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Vateshwar Siddhant by रामस्वरूप शर्मा - Ramswarup Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about वटेश्वराचार्य - Vateshwaracharya

Add Infomation AboutVateshwaracharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्र वटेश्वर-सिद्धान्ते सन्ति, ब्रह्मस्फुटमिद्धान्तेईपि तहृशनेन ज्ञायते यदु ब्राह्मस्फुटसिद्धान्वादु वटेश्वर- सिद्धान्ताह्ोद्धत्य सिंद्धान्तशेखरे लिखित। । ब्रह्ममुप्तोक्तरविसक्रान्तिकालस्यापि खण्डम बटेब्वरेण इतिमस्ति | यथा-- सक्रान्तिधेर्माशों समस्तसिद्धान्ततस्त्रवाह्माप्त । कुदिनानामन्ञानान्मन्दोच्नस्थ स्फुटो साधक ॥ कल्पितभगरणांद्यु चरा फल्पितकुदिने प्रकल्पितैश्ध सुगे । चरिधीनामज्ञानाद दृष्टिविरोधात्स्फुटा नाइ्त ॥ वदेश्वराचार्य गत्ते बरह्मगुप्तो क्तयुगमानमेव समीचीन नास्ति तदा तत्सम्वन्धेन साधितग्रहभगणादिकानामसमी चनत्वात्तत्सा धितग्रहादी नामप्यसमी ची नत्वादशुद्धस्फुट रविवशेन साधित सक्रान्तिकालोध्प्पणशुद्ध एवं भवेत्‌। वटेश्वरोक्तमिद सदेव समी- चीन भवितुमहंति यदा ब्रह्मगुधोक्तयुगादिमान समीचीन न भवेत्‌ । श्रायेभटोक्तयुगा- दिमानमेव वरेश्वराचार्येण स्वीक्रियते, ब्रह्मगुप्तोक्त तथुक्तियुक्त नहि, मया यत्कथ्यते तदेव युक्तियुक्तमेतदर्थ किमपि श्रबलप्रमाणा नोपस्थाप्यते तहि कथमेत्त्कथन मान्य भवेत्‌ । स्मृतिकारोक्तयुगादिमाने सह ब्रह्ममुप्तोक्तमानाना सामझनस्याहटेखर- स्वीकृतमानानाञ्ा$सामझ्॒स्याद्रटेश्वर्तखडन॒दुराग्रहपूर्ण मस्तीति मन्मतम्‌ । विवेचका सुधिय स्वय विवेचयन्तु। एतस्या5«चार्यस्य मध्यमाधिकारीय भ्रइना- ध्यायोहतीव शोभनो$स्ति, तन विलक्षणा प्रइना सन्ति, ब्राह्ममफुटसिद्धान्तेअप्पेतत्स- हशा एवं बह॒व प्रश्ना सन्ति यदवलोकनेन बरेश्वरोक्ता प्रश्ना स्वकीया ब्रह्मगुप्ती- क्ताः्धारका बेत्यस्य निर्णय बिश्ञा ज्यौतिषिका स्वयमेव कुर्वोतत्विति॥ स्पष्टाधिकार अञाधिकारे ब्रह्मगुप्तादिभि सर्वेराचायँव त्तस्येकस्मिन्‌ पादे तत्त्वाश्वि २२५ कलाबुद्धघा चापाना चतुविशतिसख्यका जीवा साधिता , पर बटेश्वराचाय॑ पदू- पद्ताश (५६) त्सख्यका सबिकला क्लात्मकज्या सराधिता । इश्टचापज्यानयन- विधि सर्देपा समान एवं, एतन्मले त्रिज्यान-३४३८ | ४४”, भास्कराचार्येण भोग्यखण्डस्पष्टीकरणए कृतम 1 वटेश्वराचार्येण भोग्यखण्डस्पष्टी- करणस्य नाम मे कथ्यतते परन्तु तदुक्तशैपादाज्या--जो ( ओम रे पक ज.. पफना, ज>शेपचापसज्याबद्धि, स्वरूपे गतेप्यज्यान्तराधंस्थले गतैष्यडान्तराधग्रहणोम प्रथमचापस्थले दशाशग्रहरोन च री सीटध्यो यो + भ)थे _भश्करोक्त र्प्रचा २ रे स्पष्टभोग्यंखड, शेपाशगुराकाडू, स्पष्टमेव भास्करोक्तस्पष्टभोग्यसड भवेत्‌ । शेपाश- ज्याशब्देन शेपचापसम्बन्धिनी ज्यावृद्धिवोध्या, सिद्धा-तशेसरेब्नत्र विषये श्रीपतिना विमिपि न वच्यते | पर ब्राह्मस्फुटसिद्ान्ते तदानयनमस्त्यतो भास्करोक्त-भोग्यखड- स्पष्टीकरणप्रवा रस्तस्प स्वकोयो नास्तोति क्यने न कश्वित्सर हूं । तम्मूल ब्राह्म+




User Reviews

  • rakesh jain

    at 2020-11-25 09:40:04
    Rated : 7 out of 10 stars.
    category of this book is Jyotish/Astronomy, Mathematics
Only Logged in Users Can Post Reviews, Login Now