समन्तभद्र ग्रंथावली | Samantbhadra Granthavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Samantbhadra Granthavali by आचार्य समन्तभद्र - Acharya Samantbhadra

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य समन्तभद्र - Acharya Samantbhadra

Add Infomation AboutAcharya Samantbhadra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
-38 ] स्वयम्भूस्तोत्रम्‌ 19 26) पद्मप्रभ: पद्मेपलाशलेश्य पद्मालयालिज़ितचासुमूरति. । बभो भवान्‌ भव्यपयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥ 27' ब्भार पद्मा च सरस्वती च भवान्‌ पुरस्ताठतिमुक्तिलक्ष्म्या: । /' सरस्वतीमेव समग्रशोभा सर्वज्ञलक्ष्मीज्वलितां विमुक्त. ॥ 28) शरोररश्मिप्रसर' प्रभोस्ते बालाकेरश्मिच्छविरालिकेप । '* ' नरामराकीणणसभा प्रभा वा शैलस्य पद्माभमणे: स्वसानुम्‌ ॥ 29) नभस्तल पललवयल्निव त्व सहुखपत्राम्बुजगर्भाचारे । (पादाम्बुजे. पातितमारदर्पों भूमो प्रजानां विजह॒थे भूत्ये ॥ 30) गुणाम्बुधेविप्रषमप्यजस्य नाखण्डल' स्तोतुमल तवर्ष' । 7 प्रागेव मादृक्किमुतातिभक्तिर्मा बालमालापयतीदमित्यम्‌ ।। 31) स्वास्थ्य यदात्यन्तिकमेष पुसां स्वार्थो न भोग परिभडगुरात्मा । तृषोध्नुषड्भान्न च तापशान्तिरितीदमाख्य:्भगवान्‌ सुपारर्व: ॥ 32) अजज्भम जज्भमनेययन्त्र यथा तथा जीवधृत शरीरमू । _, » » बीभत्सु पूति क्षय तापक च स्तेहो वृथात्रेति हित त्वमारूुयः ॥ 23) अलड॒घ्यशक्तिभेवितव्यत्तेय हेतुद्याविष्कृतका्यलिज्भया । ,,« , अनीश्वरो जन्तुरहक्रियाते: सहत्य कार्येष्विति साध्ववादी' ॥ 34) बिभेति मृत्योन ततो5स्ति मोक्षो नित्य शिव वा>छति नास्य छाभ+ । तथापि बालो भयकामवश्यो वृथा स्वय तप्यत इत्यवादी ॥ स्वस्थ तत्त्वस्थ भवान्‌ प्रमाता मातेव बाल्स्य हितानुशास्ता-। गुणाबलोकस्य जनस्य नेता मयापि भक्‍्त्या परिणूयतेड्य ॥ 36) चन्द्रप्रभ चन्द्रमरीचिगौर चन्द्र द्वितीय जगतीव कान्तम । ,. वन्दे5भिवन्य महतामृषीन्द्रं जिन जितस्वान्तकषायबन्धम्‌ ॥॥ द यस्याज़ लक्ष्मीपरिवेशभिन्न॑ तमस्तमोरेरिव रश्मिभिन्नम्‌-1 , - ननाश बाह्य बहु मानस च॒ ध्यानप्रदोपातिशयेन भिन्नम ।। 38) स्वपक्षसौस्थित्यमदावलिप्ता वाकसिहनादेविमदा बभूवु. । प्रवादिनों यस्य मदाद्वंगण्डा गजा यथा केसरिणो निनादेः ॥ 0 1 35) 37 *ैपरराकारी, न




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now