गरुडपुराणम | Garudapuranm

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Garudapuranm  by रामतेज पाण्डेय - Ramtej Pandey

लेखक के बारे में अधिक जानकारी :

No Information available about रामतेज पाण्डेय - Ramtej Pandey

Add Infomation AboutRamtej Pandey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
८ *“ं९/४ 7फ / 4 6 ४“+ 1५ धरम | ४? २ पुराणोपक्रमः, गझुड़पुराणोत्पत्ति कथनशञ्ञ ३ पुराणकीतनोपक्रमः ४ सृष्टिकथनं, ब्रह्मविष्णुरुद्रोत्पत्ति- नं गन ा।4 ०, 0०९०7. रे । 9५८७० #४“ट -५ ००५०३ )/१, - #कलल कल कर # कक कथन, मदइत्तत्वसष्टि, तन्मात्र- सष्टि, वैकारिकसष्टिः, मुख्य- सष्टि,, तिय्यक्लोतःसष्टिष, ऊष्व- खोतःसृष्टिउ, अनुग्रहसष्टिर, कौ मार- सृष्टि: चत॒र्विधप्रजोत्पत्ति३, असुरगणोतत्ति:, राच्युलत्ति:, देवगणोसत्तिः, यक्षरक्षोगन्धव- मनुष्यपशुपक्षिसरीसपादी ना मु- त्पत्तिकथनम्‌ ५ सृष्टिविवरणम्‌ ७ सूर्य्यादिपूजाकथनम्‌ ८ विष्णुपूजाविधिः ९ दीक्षाविधिः १० लछक्ष्मीपूजाविधि: ११ नवव्यूहाचना १२ पूजाविधानम्‌ १३ वैेष्णवपञ्ञरस्तोत्रम्‌ श्रोगरुडमहापुराणस्थविषयानक्रमः ध्यायः विषयः पत्नाछुः | अध्यायः विषयः १ नेमिषारण्ये शौनकादिश्नषीणां १४ योगकथनम्‌ प्रभः, अवतारकीतनश्व १५ विष्शो: सहसतनामस्तोत्रम्‌ १६ विष्णुध्यानं सूथ्योच नश्व १७ सूर्य्याचनविधिः १८ मृत्युश्नयाचनम्‌ १९ प्राणेश्वरमन्त्रकथनम्‌ २० शिवोक्तविविधमन्त्रा: २१ पश्चवक्‍त्राचनम्‌ २२ शिवाचन पशद्चतत्वदीक्षा च २३ शिवाचनविधिः २४ गणेशादिपूजा २५ आसनपूजा २६ नन्‍्यासकथनम्‌ २७ विषनाशनमन्त्र: २८ गमोपालपूजाकथनम्‌ २९ श्रीधरपूजा २३० श्रीधरपूजा प्रकारान्तरेण ३१ विष्णुपूजाविधितनिष्णुस्तोत्रश् ३२ पञ्मतत्त्वाचनम ३३ सुदश नपूजाविधिः स्तोत्रश्व : ३४ हयग्रीवपूजाविधि:ः ३५ गायत्र्या$ न्‍्यासादिकथनम्‌ ३६ सन्ध्याविधिः ३७ गायत्रीमाहात्म्यम्‌ पत्राइुः १६ २० र्छ्द २७ २८ २९ ३० ३१ ३२ श३े ३५ ३५ र३े७ ३७ २८ ३८ २९ ४१ ४४ रे प्‌ ४५ ४९ ४९ ्क तक है]




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now