कुमारसंभव | Kumārasambhava

Kumārasambhava by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्द कुमारसंभवे अरसंभ्रुतमिति ॥ अथ सा पार्वती । -अज्ञयटेरसंडतमयल्रसिद्ध मण्डन प्रसा- भनसनासवार्यमासवाख्यारहित मद्स्य करण साधन कामस्य युष्पव्यतिरिक्तम- खमखमू्त -जास्याध्डेशवात्परमनन्तरमावि वयो यौवन प्रपेदे प्राय । योवनेनेज हि युवतयः भ्रसाध्यम्ते माधन्ते काम्यन्ते चेति भाव: । अत्र हितीयपाद आसव- रूपकारणा सावे५पि तत्कार्यमदोक्तेविंभावनाऊंकारः । तदुर्म--'कारणाभावे कार्योत्पत्तिरवि भावना' इति । प्रथमतृतीय यो स्त्वारो प्यसाणयो मण्ड नसदनाखस्वयो: श्रकृतोपयोगात्परिणामाठंकारः । तल्लक्षण तूकूम्‌ ॥ उन्मीठित॑ तूलिकयेव चित्र बर्याशुमिर्मिलमिवारविन्दम्‌ । बथूव तस्थाथतुरखशोमि वपुर्विमक्ते नवयौवनेन ॥ ३२ ॥ उन्मीलितमिलि ॥ नवयौवनेन प्रथमयी वनेन थिभक्तमसिव्यजितसू । पीन- जघनादिसंस्थानमित्यथे: । तस्या: पार्वत्या वपुस्तूलिकया कूर्चिकया । दाठाकये- श्यथें: । 'तूलिका कथिता लेख्यकूरचिका तूलदय्ययो:” इति धिश्व: । उन्मीछित रजनदब्येणोज्ञासितं समुत्कीणम्‌ । रूपमिति यावत्‌ । चिज्नसालेख्यमिव । सूर्या- झुमिर्मिझ् विकसितमरविन्द॑ पद्ममिव । चतस्रोडख्यो यस्य तश्वतुरख्रमन्यूनाति- रिक्ते यथा तथा शोभत इति चतुरख्रशोनि । ताच्छीद्ये णिनि: । बभूव । चित्रा- रविन्दुयोस्दूलिकातरणिकिरणसंबन्ध इव स्वतः सिद्धस्पेवाज्ञसीछवस्य योवनग्रादुरभा- वो$मिंव्य जको बभूवेत्यथे: ॥ देवतानां रूप॑ पादाजुष्टप्र्डति वण्यंते मानुषाणां केशादारभ्येति धार्मिका: । संप्रति सप्तद्शसिः श्ोके: पार्वत्या: पादादिकेशान्तबणनमार भते-- अभ्युल्नताजुह्टनखप्रभाभिनिश्ेपणाद्रागमिवो द्विरन्ती । आजहतुस्तचरणो प्रथिव्यां स्थलारविन्दश्रियमव्यवस्थामू ॥३३े॥। अभ्युन्नतेति ॥ अम्युन्ृतयोरजुष्टनखयो: प्रभाभिर्निभित्तेन निक्षेपणाजिभेर- न्यासाखितो: रागमन्तमंत लौहित्यसु । 'रागः कलेशादिके रक्ते मात्सयें लोहि- तादिषु” इति शाश्वत: । उद्िरन्तो वमन्ती । बहिरनि:सारयन्ताबिव स्थितावि- स्यथे: । अत्रोह्िरितेगौणाथेस्वाज्न आम्यतादोष: प्रत्युत गुण एवं । यथाह दृण्डी-- “निष्यूतोद्वीण वास्तादि गौणबृत्तिव्यपाश्रयसू । अतिसुन्दरमन्यत्र आआम्यकक्षां विगा- इते ॥' इति । तस्याश्ररणों तश्वरणो । प्रथिव्यामव्यवस्थां व्यवस्थारहितास्‌। संचा- रिणीसित्यथेः । स्थकारविन्द्श्रियमाजदतुः । स्थलविशेषणाज्ियतलौहित्यलाम: । अन्र सामुद्रिका:--'यस्या रक्तदको पादाबुज्नताओ तकस्पशी । निहती सा स्थाजूपतिसंसता ॥' इति । अन्रोपमानधर्मंस्यारविन्द्शियश्वरणयो- रुपसेययोरसंभवाद्रविन्द्श्रियमिव श्रियमिति प्रतिथिम्जीकरणाकेपाशिद््शनाउं- कार: । सा च संबन्धे 5संबन्धलक्षणातिशयो क्षयनुप्राणिता! 5ब्यवस्थामित्यनेन स्थला- रविन्ट्स्य स्थेय॑संबन्जे5प्यसंबन्घानि धानाव, । निद्शनाउक्षण तु--'असंभव- १ अत्यु्नता,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now