तर्कशास्त्र निरूपणम् | A Thesis On Tarka Sastra

55/10 Ratings. 1 Review(s) Add Your Review
A Thesis On Tarka Sastra by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
ठ तकंशाखनिरूपणम्‌ ॥। काणादश्व सप्रतिपायद्रव्यादिपदार्थतत्त्वज्ञाननिश्रेयसोपायत्वप्रतिपादक ट्मान॑ सद्दशनं मनुते शीलमिदं सद्दशनानां यर्स्वरुक्षणज्ञापकत्वमिति ।| इति तकश।ख्रनिरुूपणे || न्यायवैशे षिकयोरा स्तिकदरीनत्वनिरूपण नाम ] प्रथम हास |) सना ॥ तकदचास्त्र निसूपणम्‌ २. न्यायददोन निरूपणमू ॥ ॥ न्याशधशास्त्राव ताग्प्रातपादनपू ॥। उपपादित न्यायवैशेषिकयोरास्तिकद्शनत्वम्‌ । अथ तथोरुत्पत्त्यादिप्र रथ्चिन्त्यते ॥ तल प्रथमं न्यायद्रनमेवो त्पत्त्यादि भिर्निरूप्यते । तप प्रभावसमासा दितन्यायादिपदाथे विज्ञानस्तावदक्षपादस्खसा क्षात्क़तान वेशेषान्‌ सूत्ररूपेण दाब्द्सन्दर्गण सज्ञहन्‌ न्यायद्शनप्रणतृत्वेन व्यपदिस्य यथोक्तं मट्डजयन्तेन न्यायमज्ञयो आदिसर्गास्रभृति घेदबदिमा चिद्या प्रतृ सड़क्षपाविस्तराववक्षया तु तास्तान तत्र तन्न कतनाचक्षते इति ॥ पयवृष्टरयादिफलसाधकताज्ञाना5प्रामाण्यसंपादकस्य कृत्सवेदाथज्ञाना८प्रामाण्यगर व्वमिति वाच्यम्‌ । उसादितफरकारीयाद्या हितप्रामाण्यतादशज्ञानविशेषदूषकत्व विगुणायासिष्ठों विरहदात्‌ ॥ स्याद्वा फलों सादाइनुस्पादाम्यां तचत्फरसाधकताज प्रामाण्यसदय । स च प्रामाण्याडनुमापकानास नुकूर एवं । तस्मात्‌ कार्यहे तुका. मानशिद्धज्ञानोपजीवनेन वेदाथविज्ञानयाधाध्यसमथन साघीय एवं |. द्वितीय प्याययोरीश्वरस्य क्षित्यादिकर्तुत्ववेदवक्‍्तुस्वे व्यवस्थापयत्निमं वेदाधविज्ञानयाथा समथनप्रकारमभिमनुत इव कणभक्षमुनि । इति । इममेवेश्वरसाधनप्रकारं सूल प्रतिपादयिप्यमाण जानन्‌ तद्वचनादाम्नायस्य प्रामाण्यमगदिष्ट । अनेन चाम्न प्रामाण्यसाघधकहेखसिद्धि परास्ता । न्यायवेशेषिकगताभ्याश्वाम्नायप्रामाण्यप रि कत्वत्तदुपपादकस्वान्यां तयोः पौर्वापयं झाक्यावगममित्यरुं पछबितेन ॥ इति प्रथमोछासदिप्पणी समाप्ता | पलट वि व व 2 मन विक १. विजयनगरसंस्कृत श्न्यमाला मुद्ितन्यायमब्जयां ५. पुरे दव्यमु ||




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now