वैयाकरणसिद्धांतलघुमञ्जूषा: | Vaiyakarana-siddhanta-laghu-manjusa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vaiyakarana-siddhanta-laghu-manjusa by श्री नागेश भट्ट - Shri Nagesh Bhatt

लेखक के बारे में अधिक जानकारी :

No Information available about श्री नागेश भट्ट - Shri Nagesh Bhatt

Add Infomation AboutShri Nagesh Bhatt

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
। रे _ विषया: तादात्म्यस्वरूपनिरूपणे पच्षत्रयम्‌ ' ' कक ००* इब्दादधंस्यानुमानसिति शक्काया निराख़ा. . **” , . दब्द्ज़प्रत्ययस्यानुमितिस्वनिरासः ' ”* पड शपडंरो5पि शक्तिसरवम “रु अपअ्दी: साधुस्मरणम्‌ , ततो बोध इतिमतसुपन्यस्य तज्निराकृतिः * दाकिअमादु बोध इति प्रपन्च्य तन्निरासः आयम्लेच्छाधिकरणतात्प्यनिरूपण सू «न . ««-+ आयर्केर्छुयोस्तुक्यं दिष्टट्वम्‌ , शब्दापशब्द्यो स्तुरय शक्तत्वश्व अपडशानां साघुव्वा भाव: हनन «० «० न तस्वेपि बोधकस्वाझ्ति४ सका नर पक साधुव्वलयणम ० ०० भजन गडि न दक्यता$वच्छेदकरूपेण बोधकतया 'ला्षणिकानामपि साधुव्वस्‌ पाणिनीयब्याकरणस्यंवाद्यत्वे साघुत्वबोधकत्वस्‌ , साधघुदब्द्प्रयोगाद्धरसंश् अप दाकिसाधनम्‌ *””' +न०प «न भशि तस्याथन सम्बन्ध इत्यत्र साष्यसम्मति + ०: «०? जमिनिसूत्रेण साघुशब्दप्रसंगेडसाधघुशब्दप्रयोग व्यवस्था अपडंशानों झक्तत्वे प्रातिपदिकत्वस्येष्टस्वस्ू , तन्निरासश्ध एषां यर्वाणस्तर्वाणों नामेत्यादिभाष्योपन्यासेन प्रातिपदिकत्वे समध्य भा- व्यस्थस्थलान्तर विरोधेन तल्षिराकरणस्ू ... बच साधुप्रकृतिप्रत्ययानां परस्पर समभिव्याह्ारे एव साधुत्वस भाषाधब्दोत्तर विभक्तरसाघुव्वस * ००० « * साघुत्वजाती साइयंस्याबाधकर्वस्‌, साइड्यदूचकता बी जनिरूपणख् सक्यताधवच्छेदकतया भूतत्वादीनां जातित्वसमथनसू **' . दुश्षिकसाषा नास्ामसाधुत्वस का. «० « «० संज्ञाविधाय कशास्त्राणों विंधिंत्वसू * नन्ह . न “ब्यवहाराय नियमः' इत्यांदिहरिकारिंकांतात्पय्येप्रदूर्ष न मू* * ' जी + ् सच षां सर्वाथवाचकत्वस्य साधारणजनाज्षेयत्वसू कफ याक्षिकनामविचार:ः क. के. . ,. के हे की. के मद बीद, .. कह कु अन्राथ युद्यसूच्काराणों मतान्युपन्यस्य .तत्समन्वयअयल्रः साध्वसाघुमिन्नस्य निरासोऊ्साधघोः प्राततिपदिकत्वासावश्व शिष्टाप्युक्तत्वे न लत कादीनामसाधुत्वे- भष्यकेयट्योर सम्मतिः - यड्डच्छाशब्दानाों चास्राविषयत्वमसाधुव्वज्च '” .... ”” .. शक्तेखेविध्य॑ तन्निरूपणश्- - -.... “रह. हर था. कक के को... मे के. पुष्टाझ्ा : ४८ डे ७ $-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now