यथार्थ बोधिनी | Yatartha Bodhini

55/10 Ratings. 1 Review(s) Add Your Review
Yatartha Bodhini by व्यंकटेश कृष्ण देसाई - Vyankatesh Krishn Desai

More Information About Author :

No Information available about व्यंकटेश कृष्ण देसाई - Vyankatesh Krishn Desai

Add Infomation AboutVyankatesh Krishn Desai

Sample Text From Book (Machine Translated)

(Click to expand)
आ साविपाद. 6.2179 अ एतान्न इंतुमिच्छापि घतीपि मधखूदन । आपि त्रेहक्यराज्यस्य हेतोः किं तु महीकृते ।। ३९ ॥। निहत्य धातराष्ट्राखः का प्रीतिः स्याउजनाईन । पाषयेवाश्रयेदस्पान्हत्वेतानाततायिनः ।। ३६ ॥ तस्पाच्याही वयं इंदु थातरा््रन्स्वबांधवान्‌ । स्वजन हिं कर्थ हत्वा स्ाविनः स्याय बाधव ॥। ३७ ॥। यद्प्येते न पश्याते छोभीपहतचेतसभ । कुलक्षयकृ्त दोष मित्रद्रोहे च पादक ।। ३८ ।। कर्थ न ज्लेयमस्पाभिः पापादस्माझिवतितुप । कुलक्षयकृतं दोष म्रपश्यद्विर्जनादन ।। ३९ ॥। कुरुक्षये पणइयाते छुलघर्षाः सनातना!। घर्षे नष्टे कुं कृत्स्नमध्मीअभिभवत्युत ।॥। ४० ॥ अधमामिभवात्कृष्ण प्रदुष्याति कुलस्विय* । ख्लीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः | ४१ ॥ संकरो नरकायेव झुखय़ानां कुलस्य च । पताति पितर ह्वेषां ठप्ापैडीदकाक्रियाः ।॥ ४२ ॥ दो पिरेपेः झुलष्नानां वर्णसंकरकारके! उत्साधंते जातिधर्याः कुलघर्माथ शाश्वताः | ४३ ॥ उत्सन्नझुलधमांणां महुष्याणां जनारईन । नरके नियर्त वासो भवतीत्यठज्चुश्ुम ।। ४४ ।] अहो बत महत्पापं कर्त व्यवसिता वयम्‌ । यद्राज्यसुखलोभेन हंहुं स्वजनमुद्ताः ॥ ४८% |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now