सामुद्रिक शास्त्र | Saamudrika Shaastra

55/10 Ratings. 1 Review(s) Add Your Review
Saamudrika Shaastra by प्रभाकर बाळाजी ओगळे - Prabhakar Balaji Ogale

More Information About Author :

No Information available about प्रभाकर बाळाजी ओगळे - Prabhakar Balaji Ogale

Add Infomation AboutPrabhakar Balaji Ogale

Sample Text From Book (Machine Translated)

(Click to expand)
११ गिरिर्गजोंकृशं शंखं कुंडलं चंद्रसर्यकी ॥! योनिरांदोलिका चेव कंकणं चाविमस्तकं ॥३४॥ नेत्र च स्वस्तिक शूलं किरीटं पानभाजने ॥ कर्कट: परशश्वेति रेखा अंगुष्ठम़लगाः | ३९ ॥ खीपुंधनांतरे रेखा अष्टकोणं त्रिशूलकं ॥ वेदिका मातुर्षाशिरः कमळे धरुरेबच ॥ ३६ ।। सर्पश्व भेदिनी पुस्तं वीणा चेव त्रिकोणकं ॥ वतेलं च तटाकं च स्वस्तिकं च विर्निदशेत0॥३७॥ खीसीमाधनमध्ये त॒ तुला च गजमस्तक ॥ हछमश्वो मंदिरं च ग्रामी डमरुकांकुशी ॥ ३८ ॥ कलशः पुस्तकं खडमित्यादिकमुदीरयेत ॥ प्राकदक्षिणांतरे चायनीरीवित्तांतरालगे ॥३९.॥ प्रदेशे गोपुरछत्रदेवालयसमाः स्मृताः॥ धनर्घटादिका रेखा विज्ञातव्या मनीषिभिः ॥४०॥ आय॒नार्यतरे वित्तस्योदीच्यां रथसंन्ञकां ।। नौकां च कमलं बाणं गदामापि च कीर्तयेत]1४१॥ आय़रेखोपरिश्क्त किरीटं ध्वजमेव च ॥ विद्यां सिंहासनं वट्लीं चित्ररेखां विनिर्दिशेत॥।४२॥ कृलिशाद्यास्तथा रेखा निर्दिष्ट हस्तमध्यगाः ॥ रखा अप्युनुरेखाश्च उपरेखाश्व सक्ष्मगाः ॥:४२ ॥ प्राणिकर्मातसारेण देहजा: फलस़चकाः ॥. विस्पष्ट परिहश्यंते कमकृद्धस्तमध्यगाः ॥४४॥ खखूपानग्रण॑ तासां फळं वाच्यं मनीपिणा ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now