संक्षिप्त महाभारत | Sankshipt Mahaabhaarat

55/10 Ratings. 1 Review(s) Add Your Review
Sankshipt Mahaabhaarat by चिंतामण विनायक वैद्य - Chintaman Vinayak Vaidya

More Information About Author :

No Information available about चिंतामण विनायक वैद्य - Chintaman Vinayak Vaidya

Add Infomation AboutChintaman Vinayak Vaidya

Sample Text From Book (Machine Translated)

(Click to expand)
आदिपव कीच कै तां गतिं प्राप्नुवतीह पुत्रिणो यां बजति वे । नर० उ०--दरिद्राय हि मे भाया को दास्यति विशेषतः ॥ प्रतिग्रहीध्ये भिक्षा तु यदि कश्चित्यदास्यांते । टे न. च क कशा क सातिरुवाच--तता निवेशाय तदा स॒ विप्रः श्ॉसितब्रतः ॥ मही चचार दारार्थी न च दारानविंद्‌त । स कदाचिद्वन गत्वा विप्र. पिठवचः स्मरन्‌ ॥ चुक्राश कन्याभिक्षार्थी तिख्रो वाचः शनेरिव । तं वासुकिः प्रत्यगृह्लाइयम्य भागिनी तदा ॥ तम॒वाच महाप्राज्ञो जरत्कारुमहातयाः । किंनान्ना भागिनीयं ते ब्रहि सत्य भुजंगम ॥ वासुकिरुवाच--जरत्कारी जरत्कारुः स्वसेयमनुजा मम । त्वदर्थ रक्षिता पूर्व प्रतीच्छेमा द्विजोत्तम ॥ एवमुक्त्वा ततः प्रादाद्धायार्थ वरवर्णिनीम्‌ । स च तां प्रतिजग्राह विधिद्वष्टेन क्मणा ॥ आस्तीको नाम पन्नश्व तग्यां जज्ञ महामनाः । तपस्वी च महात्मा च वदवेदागपारग! ॥ इति सक्षिप्तमहाभारन वृतायोडयाय ॥ ३ ॥ अथ चतुथाडध्यायः । सौतिरुवाच--परीक्षिक्नाम राजासीड्रझन कोरववंशज' । यथा पांडुर्महाबाहुर्धनुधरवगे युथि ॥ स कदाचिन्‌ मग विद्धवा बाणेनानतपर्वणा । पष्ठतो धनुरादाय ससार गहने वने ॥ परिश्रांतः पिपासात आससाद मुनिं वने । अपच्छद घनुरुयम्य ते मुनिं क्षुच्छुमान्वितः ॥ भो भो ब्रह्मभ्नहं राजा परीक्षिदभिमन्युजः । मया विद्ध मगो नष्टः कश्चित्त हृष्टवानसि ॥ स मुनिस्त तु नोवाच किंचिन्मीनवते स्थितः । तस्य स्कृंथे मतं सर्प क्रद्धो राजा समासजत्‌ ॥ (० ११ १५ म री ९) सि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now