सूक्तिरत्नावळी | Suktiratnavali.

55/10 Ratings. 1 Review(s) Add Your Review
Suktiratnavali. by श्री गुलाबराव - Sri Gulabrav

More Information About Author :

No Information available about श्री गुलाबराव - Sri Gulabrav

Add Infomation AboutSri Gulabrav

Sample Text From Book (Machine Translated)

(Click to expand)
नारदीयभक्तिसूचभाष्यम्‌ ५ [दिति चेन्न जीवष्टमात्रपरत्वात्‌ । तत्र प्रथमानुमोदनेन मष्टयादीदयनशीछर्वं (तीयानुमादनेन ठु स्वभक्तिवर्धकल्वमित्युपपक्षम्‌ । स्वभक्तिवर्धनायेव ट्रतीयया लीलया भगव च्छरीरेप्रलब्धिस्तच्य भगवःच्छरीरमनध्यस्तविवंत 1. ज्ञॉनेन निवतेनीयमधिष्ठानाविरॉधित्वात्कनककुडलादिवल्सूर्य- बाकृतिवच । जाम्रच्छुतिरपे भवति * अजोडापि सन्नम्ययात्मा तानामीश्वरेडपि सन्‌ । प्रककातिं स्वामधिष्ठाय संभवाम्यात्ममाय्रयेति ?? । बया लीछयेत्यश्रः । अस्याः श्वुतेनीलकंठभाष्ये प्रमाणा संग्रय़ते “९ 1% ति योगशिनां सर्वज्ञत्वप्रसिद्धेस्त्य जातिस्मरो जीवोडसीत्याईीक्याह ज इति | देह्ानिकृष्टस्याजत्वाव्ययत्ये “ न स्वेवाहय जातु नासमित्यत्र चिते । इह ठु वििष्टटस्येव ते उच्येते | ईश्वगेंडपीत्यनेन देह्यान्नि- रस्यास्मदादेरपीश्चवरत्थ॑'* तत्वमसि ११? “*अह्द ब्रह्मास्मीत्यादिश्वतिप्रसिद्ध- । देहवेशिष्टस्येत्राजत्वानेत्यत्ये हृडी क्रिय्ेतेड न्यथा 5 नीश्वरत्वप्रसंगात्‌ । न झ्या- यान्तरयाभिणः परमेश्वरस्य हिरण्यव्मुत्वादिविहशिष्टी देही जन्मव्ययवानिति ; शकक्‍्यमकर्मजत्वात्‌ | कर्मफलस्य हि पराकाष्ठा हैरण्यगर्भशरीरप्रातिः | न च गुरुषो ह वे नारायणोडकामय्त अत्यतिश्ठेश्र सवाणि भूतानि अहमेवेदं सर्व मिति स॒ एतं पुरुषभेघं पंचराच क्रतुमपदयत्‌!? इत्यादेना द्ातपथे यणाख्यस्प परमात्मनः “सह क्षशीर्षा पुरुषः सहस्राक्षः सहखपात्‌। स भूमि तो इत्वात्यातिष्ठद्दशांगुळम्‌?? इति “पादोंडस्य सर्वा भूतानित्रिपादस्यामृतं [११ इति च पुखषतूक्तग्रतिपाद्स्य्र सवागि भूतान्यतिक्रम्य स्थितस्ये- यापि शरीर पॅचराचाख्यकमविशेष्रफलामेति श्ूयत दाते वाच्यम्‌ । नार[यणझब्देन हिरण्यगर्भस्यैव विवक्षितस्वात्‌ । न हि परमेश्वरस्य हॉमस्य सर्वानतिक्रम्य स्थितश्य पुनरत्यतिष्ठेय सवणि भूतानीति ना भर्वात | नतु परमेश्वेरेेपि कामना दृश “ सोडक्रामयत बहुश्यां येय?! इति 'चेच्छलाघनीयप्रज्ी देवानां प्रियः | यत आतकामस्य का




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now