आर्यासप्तशती | Aryasaptasati

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aryasaptasati by अनन्त पण्डित - Anant Pandit

लेखक के बारे में अधिक जानकारी :

No Information available about अनन्त पण्डित - Anant Pandit

Add Infomation AboutAnant Pandit

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
आर्यासिप्तशती १ काव्यानि विहितानि परंतु न तत्र शैलरोदनमिति सावः । श्रावा किमिति रोदिति । एवं चैतत्कृतकारुण्ये जामाठसंबन्वेन शैठस्यापि रोदनमिति भावः । अथवा । भवभूतेः दिविश्वयस्थ संबन्धात । सस्कपात इत्यथे । भारती भूघरभुरेव । भूचर इति कि- नाम । भवसूतिरिति गिरिजाया कुचौ वन्दे भवभूतिसिताननी इति परदकरणीत्तर पदवीनाम । तस्माद्धवत्वे दस्येव जाता । एवं च सरखतीश्रचारसतत एवेान्यकविन्स- तिरेको ध्वन्यते । सम्वेतत्कवेभूघरटे कि अमसरणसत आइ--अस्यथा । एतट्कवेभूंधर- त्वाभावे । एतत्कतकारुण्ये प्रावा पाषाण क्थ रोदिति । एवं चैतत्कृतकारुण्योत्तर कालीनपाघाणरोदनसैतत्सेबन्वाभावेडन्य धानुपपत्या कबों भूवरखसिद्धि । एवं च जन्यजनकमावर्सबन्धादोदने युक्ततैव । एवकार इवाये इति केचित्‌ जाता शिखण्डिनी आग्यथा शिखण्डी तथावगच्छामि | प्रागल्म्यमथिकमाएुं वाणी बाणों बस्ूवेति ॥ ३७ ॥ जातेतिं । श्राकपूर्व यथा शिखण्डिनी डपदपुत्री दिल्षण्डी छुपदपु रूपा जभूव तथा वाणी सरखव्यधिकप्रागल्श्यप्रास्यर्म बाण कार्देम्बरीकठरूपा बम्ूव । पवर्मतृती यान्त- स्थबवकारयोरमेदादिति भाव । एवं च सरखंतीतो 5चिकतवं बाणें योस्यते । बस्तर चवयोरक्ये दोषाद्धेद एवं ॥ ये गणयन्ति गुरोरनु यस्पास्ते घर्मकर्म संकुचितम्‌ । क्बिंगहसुदानससिंव हूं ताते नींलाम्बरें वन्दे ॥ ३८ ॥ यमिति 1 ये शुरोः प्रभाकरात्त । एवं च तन्न प्रभाकरतन्न्ननिपुणत्वं सातस्यायेद्यते । पक्षे बुदस्पते । अनु पश्चाद्रभयन्ति । यस्वास्ते नाक । पके सूथमण्डलसां निध्ये- नादरीने । धर्मकर्म संकुचितम । तातसदशस्यान्यस्त्र धर्सकर्मन्रबतैकस्यामावादिति भाव पछें सलमास इच झुक्तास्तेपि केप्रांचित्कर्मणां निर्वेधादिति सावः । यहा यस्य तातस्तर घर्मकर्मे । एवं चाधर्मकर्मणो 5भावो व्यज्यते । संकुचित सम्यक् की ४- शिव्यं चित व्याप्तमू । आास्ते । एवं वा कर्सठत्नेन सर्नत्र तातंप्रसिद्धिरिति सावः 1 यट्ढा यस्थाधर्मक्मे विषय संक्चितं संकोच 1 भीतिरिति यावित्‌ 1 आस्तें कईिं काव्यक्तीरम । पक्षे तनामानसू । उशनसंपिय झुकमिव । ते प्रसिद्ध ताते नीखाम्ब- रासिधे वन्दे पे . सकलकलाः कल्पयितुं मभुः मनन्वस्य कुसुदबन्वोश्व । सेन कुछतिलकगूपतिरेकों राकाप्रदोषश्व तह ३९. 1 सक्िति । प्रचन्धस्प चतुः्षषिकलाः । कुमुदबन्घोश्वन्द्रस च. पोडशकलाः 1 कर १. सेनकुलं कायरथ्रकुल चद्देशप्रसिद्धम तलिरकायसानों सूपतिलश्मणसेलः थ- त्समारथा गोचर्पनाचार्य आायीत्‌. न वु सेलुवन्वकाव्यकर्ता करमीरमद्दाराज शचरसेनः. सेठ क्षत्रियकुलावतंस भाबीदिति राजतरन्रिष्यों सकुटमेव ः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now