पंचतंत्र (१८९६ ) | Panchatantra I (1896)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Panchatantra I (1896) by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तन्बनम्‌ १ ] ॥ पश्चतन्ल्रम्‌ ॥ सव्यद्क्षिणयोयेत्र विशेषो नोपलभ्यते । कस्तत्र क्षणमप्यार्यों विद्यमानगतिवंसेत्‌ ॥ ७६ ॥ काचे मणिमंणी काचो येषां बुद्धि: प्रचर्तते । न तेषां संनिधी स्त्यो नाममाजोघपि तिप्ति ॥ ७७ ॥ यत्र स्वामी निर्विदोष॑ समं भत्येषु वतेते । तत्रोद्यमसम थोनामुत्साहः परिहीयते ॥ ७< ॥ न विना पार्थिवों सत्यैने खत्याः पार्थिव चिना । तेषां च व्यवहारोध्यं परस्परनिवन्घनः ॥ ७९. ॥ भत्यैविना सवय राजा लोकाजुम्रदकायीपि । मयूखेरिव दीसांदुस्तेजस्व्यपि न शोमते ॥ ८० ॥। अरे: संघायते नाभिना भी चाराः प्रतिथ्िताः | स्वामिसेवकयोरेवं वृत्तिचकं प्रव्तते ॥ <१ ॥ दिरसा विघता नित्यं तथा स्नेहेन पालिताः । केशा आप विरज्यन्ते निःस्नेहाः कि न सेवकाः ॥ ८२ ॥ राजा तुष्रोडपि भऋत्यानामथेमाजं प्रयच्छति । ते तु संमानमात्रेण प्राणेरप्युपकुवेते ॥ ८३ ॥ एयर ज्ञात्वा नरेन्द्रेण भन्या। काया विचश्षणाः ! कुलीनाः दौयेसंयुक्ताः दयाक्ता भक्ताः कमासताः ॥ <४ ॥ यस्मिन्कृत्य॑ समावेदय निर्विदाड्रेन चेतसा । आस्यते सेवक स स्यात्कलच्मिव चापरम्‌ ॥ ८५ ॥ यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम्‌। लज़या वक्ति नो किंचित्तेन राजा सहायवान्‌ ॥ <८६ ॥ योज्नाहताः समभ्येति द्वारि तिष्ठ॒ति सबंदा । पृष्ठ: सत्यं मित॑ घ्रूते स ऋत्योध्हों मदहीभुजाम्‌ ॥ <७ ॥ अनादिष्टोथपि भूपस्य दृष्टा हानिकर च यः । यतते तस्य नाशाय स भऋत्योज्हों मही मुजाम्‌ ॥। ८८ ॥ ताडितोध्पि दुरुक्तोधपि दण्डितोधपि मद्दीसुजा । यो न चिन्तयते पापं स भऋत्योभ्हों मददी भुजाम्‌ ॥ <९, ॥ दे 10




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now