हिंदी विश्वकोष | Hindi Vishvakosh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Hindi Vishvakosh  by नगेन्द्र नाथ वाशु - Nagendra Nath Vashu

लेखक के बारे में अधिक जानकारी :

No Information available about नगेन्द्रनाथ बसु - Nagendranath Basu

Add Infomation AboutNagendranath Basu

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पुराण ( स्कन्द : उडेश्चर याज्ञवट्क्य' गौर्य गणेशमेव च ॥ ततों वास्वुपदाख्यान॑ अजागदकथानकपम्‌ 1 मिष्टानदेश्वराख्यानं गाणपत्यत्रयं ततः ॥ जाबालिचरितं चेव वारकेशकथा ततः कालेश्यय न्घकाख्यान कुएडमाप्सरस' तथा ॥ पुष्यादित्यं रोहिताश्व नगरोत्पत्तिकीत्त नम्‌ । भार्गव चरित बैव वैश्वामिल्ं ततः परम ॥। सारखर्त पैःपलादं क'सारीशश्र पैरिडकम्‌ । ब्रह्मणों यज्नचरितं साबिल््राख्यानस 'युतन्‌ ॥ रैवतं भठ यज्ञाख्थ' मुख्यतीथनिसेक्षणय्‌ | कौरव' ददाटकेशाख्य' प्रभास क्षेत्रकलय यू ॥ पौकर' नेपिप' घामंपरण्यल्लितयस्पतम । बाराणसोद्ारकाख्यावन्त्याख्येति पुरीलय पू ॥ वुन्दावन' खाणएडवाख्यम् काख्य' बनलयमू । कब्पः शालस्तथा नन्दों आमलयमनुत्तमम्‌ ॥ असिशुक्का पिदूस ज्ञ' तोथलयमुदाहतम्‌ । अद्रू दो रैचतश्वैव पव॑तलरयमुत्तमम्‌ ॥ नदीनां त्रितय'गड्ा नमदा च. सरखंती । साद्ध को टिलयफलमेकैक जैयु कीतचितम्‌ ॥ कूपिका शहुतोथश्वामरक वालमणडनम्‌ । हारकेशक्षेत्रफलप्रद प्रोक चतुष््यम्‌ ॥ शाम्बादित्यः श्राइकल्पः वोधिछरमथान्थकम्‌ ।' जढशायि-चतुर्मासप्रमशन्यशयनवतमू ॥ मड्णेशः शिवरात्रिस्तुलापुरूपदानकम्‌ | पृथ्वीदान' वाणकेश' कपालसोचनेश्वरम्‌ ॥ पापपिएड' साप्तछेंग' युगमानादिकीत्त नम । निम्वेश-शाकम्मर्याख्या रुद्रैकादशकीत्त नम ॥ दानमाहात्म्यकथन' द्वाद्शादित्यकौत्त नमू । इत्येप नागरः खण्डः प्रभासाख्यो£'छुनोच्यते ॥ (5प) सोमेशों यल्र विश्वेशों कस्थलः+ पुण्यदो मददत्‌ । सिद्ध श्वरादिक्रास्यान' प्ृरथगत प्रकीजितम्‌ ॥ अग्वितोर्थ कपदीश' केदारेण' गतिप्रदूस्‌ । भोममसैरवजरडीश-भास्कराड्रारकेश्वराः ॥ . चुघेज्यद्रगुसौरन्दु-शिखीशा हरविश्रहाः सिद्ध श्वराद्याः पश्चान्ये रुद्रास्तत्र व्यवस्थिताः ॥ चरारोहा हाजापाला मडला ललिते#रो । लक्षमोशों घाइवेराएचार्वीशः कामेश्वरस्तथा ॥ गीरोशवरुणेशास्यमुरोशश्ञ गणेश्वरमू । . कुपारेशश्र शाकल्य' -नकुछोतडूगौतमम्‌ ॥ दैत्यच्नेश' चक्रतीर्थ सनच्निहत्याहव' तथा ! भूतेशादीनि लिज्ञानि आदिनारायणाहयम्‌ ॥ ततफ्चक्रघराख्यान' शाम्वादित्यकथानकम्‌ | « कथा करटकशोधिन्या सहिर्पघ्यास्ततः परम्‌ ॥ ९ ०]. उप 4. प्‌ शहद कपालीश्वरकोरीश-वालन्रह्माहसत्कधा । नरकेशसम्वत्ते श-निधीश्वरकथा ततः ॥ वरभद्देश्वरस्यार्थे (१) गड्राया गणपस्य च । जास्बचत्याख्यसरितः पाण्डुकूपस्य सत्कथो ॥ शतमेघलक्षमेघकोटिमेघकथा ततः । दुर्वासा कयदुर्थानहिरण्यस ग्मोत्कथा ॥ नगराकस्य कृष्णस्य सड्डप णसमुद्रयोः । कुमार्या कषेत्रपाठस्य घ्रह्म शस्यं कथा प्रथकऋू ॥ पिड्रढा सडमेशस्य शडटूराकघरटेशयो: ऋषितीथसा नन्दाकलितकूपस्य कीत्त नम्‌ ॥ शशोपानख्य पर्णाकन्य कुमत्यो। कथाइुमुता । चराहस्रामिवुत्तान्त' छायाछिड्ाख्यशुर्फयो। ॥ कथा कनकनन्दायाः कुन्तीगड् शयोस्तथा । चमसोद्भ दूविदुरलिलोकेशकथा ततः ॥ म कणेशल पुरेशवर्डतीथंकथा तथा । सूयंप्राचीतीक्षदयोरुपानाथकथा तथा ॥ भूद्धारदूलस्थलयोश्च्यवना केशयोख्तथा 1 अजापालेशवालाकंकुवेरस्थलंजा कथा ॥ ऋषितोया कथा पुण्या स गा लेश्वरकीत्त नम । नारदादित्यकथन' नारायण निरूपणत्‌.॥ तत्तकुश्डरुप माहिंत्म्य' मूलचरडोशवंणनम_। चतुवंक्त्रयणाध्यक्षकलस्वेश्वरयीं: कथा ॥ गोपाठखामिवकुलसामीनोमंरुती कथा । क्षेाकानितविष्नेशजलस्वामिकथा ततः ॥ कालमेघस्य रुक्मिण्या उबंशीश्वरभद्॑योः । शज्ावत्त मोक्षतीर्थगों प्पदाच्युतंसघनामू ॥ मालेश्वरस्य हंकारकूपचरडीशयोः कथा । आशापुरस्तविध्नेशकलाकुरणडकथादुभुता ॥ कपिेशसद च कथा जर्द्वशिवसप्र च । नऊठककॉरिश्वस्यहिरिकेशवरजा कथा ॥ नारदेशमन्त्रभूतीदुगांकूटगणेशजा | खुपर्गेलाख्य मैरव्योभड्तीथंसंचा कथा ॥ कीत्तन' कदमालसप गुप्तसोमेश्वरसप्र च । वडुख णश->उड्ग श-कोटीश्वरकथा ततः ॥ मा कण्डेश्वर-कोटीश-दॉमोद्ररदोत्कथा । स्त्र रेखा ब्रह्मकुराड' कुन्तीभीमेश्वसी तथा ॥ ग्डगीकुरडश्ध सवबस्व क्षेत्रे वखापथे सुदतम्‌ । डुगाचिल्वेश-गड्डू श-रेवतानां,कथादुशुता ॥ ततोडदू दे शुघ्रकथा अचेलेश्वरकीत्तिनम्‌ । नागतीथंसग्र च कथा वशिष्टीश्रमवणनम्‌ ॥ भद्रक णसपर माहात्म्य लिनेलेसग्र ततः परम्‌ ' केदारसयर च माहात्म्य' तीर्थागमनकीत्तनम्‌ ॥। कोटीश्वररूपतीथहपीकेशकथा ततः । पक लू




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now