अथर्ववेद | Atharvaveda (saunaka)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharvaveda (saunaka) by श्री सायणाचार्य - Shri Sayanacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री सायणाचार्य - Shri Sayanacharya

Add Infomation AboutShri Sayanacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१७९ ६ अथवेवैदसाध्ये (सूच में 3 यामाइतिं प्रथमामर्थवी या जाता या हव्यमकृणोज्जातवेदार । तां त॑ एतां प्रंथमो जॉहवीमि ताभिष्टसो वंदतु हव्यमशिरमये स्वाद ॥ १॥ याम्‌ू । आडइंतिम्‌ । प्रथमाम्‌ । अर्थवा । या । जाता | या । हव्यम्‌ । अकृणोत्‌ | ज़ातब्बेंदा । ताम्‌ । ते । एताम्‌ । प्रथम । जोहबीमि । ताभि । स्तृुप्तते । बहुत । हुव्यम्‌ू । अग्नि । अग्मथे । स्वाहा ॥ १ | तिंस्रः खलु॒ अझेस्तन्वः । देवतारूपा दविः्प्रापकदूतरूपा दृविःप्रक्षे पाघाराज्ञा- ररूपा चेति | ति्न उ ते तन्वों देववातास्ताभिनः पाहि गिरो अप्रयुस्छन ( ऋ दे २० २ ) इति मन्त्रचणांतू । तिव प्रयाजा अनुयाजाइच केवल उर्जस्वन्तों हविषः सन्तु भागा 1 तवामे यज्ञोध्यमस्तु सर्वस्तुभ्य॑ नमन्तां प्रदिशदचतल्न ( ऋ १० ५१५ ) इत्यत्र अझेदेंवता- रूपत्वमू आस्रायते । हविः्प्रापकदूतरूपत्वमू अभेदेवानां च उक्तिप्रत्युक्तिरूपाभ्यां मन्त्राभ्यामू अवगस्यते-- विश्वे देवाः दास्तन मा यथेह. होता श्तों मनवे यश्िषद्य प्र मे ब्रत भागघेयं यथा वो येन पथा हृब्यमा वो. बढ़ाने ( ऋ १० ५२ १ ) इति । कुमस्त आयुरजरं यद्‌ अभ्ने यथा युक्तो जातवदों न रिप्या । अथा बहासि सुमनस्यमानों भाग देवेन्यो हविषः सुजात ( ऋ १० ५१७) इति । हृविः्पक्षेपाघाररूपत्वं तु सर्वलोक- संप्रतिपन्नमू । ते देवा हविरदन्त्याहुतम ( ऋ २ १ १३ ) इति श्रुति । तदू इदस्‌ अत्रोच्यते । अथवा । अथावोग एनम्‌ एतास्वेवाप्स्वन्विच्छेंति । तदू यदू भब्रवीदू श्भभावाग एनम्‌ एतास्वेवाप्स्वन्विच्छेति तदू अथवाभवत्‌ ( गोत्रा १ १ ४ इति ज्राह्मणें परब्रह्मखुध्चा- स्वेवाप्सु परमात्मानम्‌ अन्विष्येति अदरीरया वाचा भ्रूगुं प्रति उक्तम्‌ । तस्मादू अथवंदब्दवाच्यत्व॑ परमात्मनो थवंवेद्स्रष्टुरास्रायते । अथवा अथवदाष्यवाध्यः परमात्मा अरथमाम्‌ सर्वस्टे प्राक्कालीनां याम्‌ आहुतिम्‌ अकृणोत स्वसप्रदेवप्रीणनाम्‌ अकरोत्‌ । जातवेदाः जातानि वत्ति जातेर्विद्यते श्ञायत इति वा जालथदा अझिः या । द्वितीयाया लुक । याम्‌ू अथर्वणा दत्तामू आडइति जाताय . प्रादुर्मूलाय देवगणाय हव्याम्‌ होतुं दातुम्‌ अहाँ यथाभागं कल्पनीयाम्‌ अकृणोल अकरोस । जुद्दोते अहांधे यत्‌अ्रत्ययः | बान्ों थि प्रयये ( पा ६१ ७०९ ) इति अब आदेश । तामू एतामू आइलिं प्रथमः सर्वेम्यो यजमाने स्यः पूर्वसावी सन ते । असिः संबोध विभक्तिव्यत्ययः । त्वयि अथवा ते तब । आस्ये इत्यथ्यादर । जोदवीमि आर जुद्दोमि । यजमानेन सर्वयष्टुश्यः पूर्व देवताः परिप्रहणीया इत्यत्र मस्त्रचर्णः वसून रुद्रान आदित्यान्‌ इन्द्रेण सह देवतास्ताः पूवः परिद्ह्मामि स्व भायतने मनीषया ( तैत्रा दे ४ ३ ) हति । तासिः तिसमिस्तनूभिः सह स्तुतः स्तोलुमिरभिष्ट्तर भपमि+ इब्यम्‌ ४ एक 1 | 1 ड का न १. जातार्य 8० 2४2 सा. धंवायेज़े यरया 9 . २. ब्टुलो छत 70 हृथि- ब्कृतों एफ. ३. सुसः ()0 7.- ४. इति इत्यत्र 5 . ५. बूतदूलरूप 57 ६. वेंतु. मंपा- ७. यतग्रत्यये स्वर?




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now