ऋक्संहिता ४ | Rigveda Samhita 4

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Rigveda Samhita 4 by राजाराम शास्त्री - Rajaram Shastriशिवराम शास्त्री - Shivram Shastri

लेखकों के बारे में अधिक जानकारी :

राजाराम शास्त्री - Rajaram Shastri

No Information available about राजाराम शास्त्री - Rajaram Shastri

Add Infomation AboutRajaram Shastri

शिवराम शास्त्री - Shivram Shastri

No Information available about शिवराम शास्त्री - Shivram Shastri

Add Infomation AboutShivram Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
म०७ अ सू ११ |] चतुथोकः १३ अन्तरिक्षे श्रितोव्याप्त: घूमप्केतुः प्रज्ञाकाअभवत अश्यनुमापकर्वातधूमस्य्‌ ॥ मा- प्रा: उदाचयणोहढ़पवादितिविकक्तेसटाचत्वमू । मन्दः मदिस्तुतिमोद्मद्स्वप्रका न्तिगतिषु अ्रस्तृत्यथाद्स्मात स्फायिनंचीत्यादिनारक्‌ अन्तादान: । कवि: कमेरिनसर्वघातुक्यइती - नपत्यय: बाहुलकान्मकारस्यवत्वरफलापश्च व्यत्ययनान्तोदात्तत्वमू । उदनिष्ठ: उत्पर्वादुर्ध्व- कमवाचिर्नास्तपरतरात्मनपदा व: । दिवस्वतः विप्रव दसतःसंपदादिलक्षणाभाविक्रिप तद्- स्यारतीनिमनतुष माइपघायाश्वतिवतं मतृपानुदात्तत्वाद्धातस्व॒र: ॥ 3 ॥ अधथचतुर्थी- अभ्रिनॉयज्ञमुप॑वेतुसाघया३िनरो वि भरन्तेय्हेएहे । अध्रिदतोअंसवद्धव्यवाहनों प्रिरंणानाइंणतेकर्विकतुम्‌ ॥ ४ ॥ अगिः । नः । यज्ञम । उप । वेतु । साघुध्या । अगिम । नर: । वि । झरन्ते । गहेडणह । अग्ि: । दूत: । अभवव | हृव्यधवाहनः । अधिम । टणाना: । दणते । कविध्कतम ॥ ४ ॥ साधुया सर्वपुरुषार्थानांसाधकः अभ्िनेपिज्ञअस्मदीयंयार्गप्रति उपबनु आगच्छतु नरः मनप्या: गृहग्ह अनुगहं अर्थिविभरनत विहर्रगन्ति विहरणंकुर्वतीत्यथ: हव्यवाहनः ह्यानांह वि्पावाट। अधि: दतः दवानांदनःअभवत बृणाना: संक्जमाना:सस्तः कविक्रतु ऋ्रान्तयन्ं अिवृणत संभजन ॥ सापुया सुपांसदगित्यादिनिविभ्कयादिश: ॥ £ ॥ अधपचमी- तम्येदर्मप्रमघमत्तमंव् चस्त भ्यमनी पाइ यमस्तशंल्द । त्वसमिर/सिन्घसिवावनी स ही रा््रणन्तिशवसावधर्यान्तिच ॥ ७. ॥। त्यी टदम । अग् । मर्धमतध्तसम । बच: । तुस्यम । सनीपा | टयम । अर । शम । हे । त्वाम । गिर: । सिन्घमइव । ध्वनी: | मही: । आ / परणन्त । शवसा । वधयन्ति। च॥ ४ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now