सिद्धांत कौमुदी | Siddhanta Koumudi

Siddhanta Koumudi by भट्टजी दीक्षित - Bhattoji Dikshita

लेखक के बारे में अधिक जानकारी :

No Information available about भट्टजी दीक्षित - Bhattoji Dikshita

Add Infomation AboutBhattoji Dikshita

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
. ,& चातपादेमेदीप!... नेमेवरचितक्तः घालधाठव्यार्ला गादार्परलत सलतसू (संडितमू! .... व्याकरलसिव्ास्तद्शगस पाचिनीोवद्धलपाठखाशाध्यायीति संता तबाहावध्यावा! दालिंश- त्मादाः १८६५ सितानि खलाच्षि। तल च वेदिकलो किकलाइशब्दव्यत्पा- दर वेदिकशन्दानासदात्तादिखरविधानझ । किन्त एकेकसिनु प्रकरण रकलातीयका्याव्युपदिटिनि तेन पठनपाठनादों पिश्हछुलतासपलम्य प्रक्रियाकाझदीसिदान्तकोसद्थादिपत प्रक्रियाहुसारेण कषप्रेलितस्थाने खला- यहुददुत्य व्यास्याय चोदाहरणादिना विशदोशतानि । स्वादिदशगणीयधघातवो $थसड़िता घातुपाटें मगवता पाशिनिना पढ़िताः सिद्वान्तकौसद्यां सबब एव तलत्या धातवो८ थसछ्िता उद्दताः । व्यष्टाध्याबोसबोशिलितखरादिंगणानां नाप्रगाय भगवता पाच्िनि- नेव गलपाटो सम्योरचितस्तल च ्षटाध्यायीस्यबाहुपद्टिकासथेविशेषा् कचिटकच्चित्‌ सूलाण्यपि नि्टिशिनि तेषां गणसलेति संज्ञा | शब्दानां पु स्वादिखिक़ बोध गा लिब़गलुशासनसपि भगवता छत तत्त्व सखलाखि च सिंदान्तकौसद्याभनते :भिनिवेशितानि । ततृलतः वर्थोज्ञारण- शिक्षाभिधोप्यपरों यन्वो 5स्ति । वात्तिके त चटटाध्यावीद्रलाहप दिटटापिकांशपरिप्रणेन सलतात्मय्य ध्याय्वागस्‌ । शाकटायनेगोलादिखूलाय्यक्षानि ,तानि उकबखद्सेन व्यास्यातानि । रत३पखत्या खपि गोवदेनलपणका दिलता हत्तयः सन्तीत्युर्वलद्तीया दवरगेस्यमू । महाभाध्य खूबवाततिकव्यास्थागपूष्वक॑ शव्दशक्तिनिरुपणग युक्ति प्रदर्शनम । तल प्रथमाध्यायख प्रथलपाद़े नवाछिकानि तल्ेवाध्याये शब्दातुशा- मनख विषयप्रयोजनगादो स्वुक्षानि स रवाध्याय, प्रस्प याध्यायसज्ञाभाक ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now